SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्र टी० HJH १६४ 器器器器器器器器器需器 विधुरितान्तः करणेनागणित कुलमालिन्य न अपहस्तितविवेकरत्नेन विमुक्तधर्मसजनचनाकुलितानर्थपरम्परेणविमुक्तपरलोकचिं तितेन जातशीतापहारबुद्धिनाविद्यानुभावेनोपलब्धरामलक्ष्मणस्वरूपेण विज्ञाततत्सत्कसिंहानादसंकेतकरणेनलक्ष्मणसंग्रामस्थाने गत्वामुक्त सिंहनादे वलितेतदभिमुखेरामे एकाकिनी सती अपहृता झटितिनीताच लढाया विमुक्ताग्रहोद्याने प्रार्थिताचदशकन्ध रेणानुकूलप्रतिकूलवाग्भिवहशो नचतमिष्टयतीरामेणच सुग्रीवभामण्डलहनुमदादिविद्याधरबन्दसहायेन महारणविम विधाय नानाविधान्नरेखरानिहत्य दशवदनंच निपात्यनीता खग्टइमिति तथाद्रौपद्या कृतेसंग्रामोऽभवत् तथाहि काम्पिल्यपुरे द्रुपदोनाम राजाबभूव चुलनीचभार्या तयोसता द्रौपदीष्टार्जुनस्य कनिष्ठास्वयंवरमण्डपविधिना हस्तिनापुरनायकराजपाण्डराजा रादिभिः परिणीता अन्यदापाण्ड राजस्य कुन्तीभार्यया पाण्डवैःद्रोपद्याच परिहतस्य सभाया नारदमुणिर्गगनादवततार श्वसपरिवारेण पाण्डवैः द्रौपद्यातश्रमणोपासिकत्वेन मिथ्यादृष्टिर्म निरयमिति कृत्वानाभ्युत्थितस्ततो सौतंप्रति घमगमत् अन्यदा चासौ धातकीखण्डपर्बभरते अमरकवाभिधानराजधान्या पद्मनाभस्य नृपतेःसभायामवततारतेनच कृताभ्य स्थानादिप्रतिपत्तिक सन्टटकिमस्त्यन्यस्यापि कस्याचिदस्पदन्तः पुरनारीजनसमानो नारीजन: पुनरुवाच द्रौपद्यापदान ठसमानोनरम्यतयायमिति #FREEMPREWERWHENR NRNFERE FF
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy