SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ E RENER टी IFiFiFiFiF धनु:स्वयंवरामण्डपेनानाखेचरनिरनिकरसमक्षं अयोध्याभिधाननगरी निवासिनो दशरथाभिधानस्य नरनायकस्यसुतेन रामदेवेन पद्मापरनाम्ना बलदेवेन लक्षणाभिधान वासुदेवज्येष्ठम्वाना खप्रभायेनोपांताधिष्ठाटदेवतमारोपितगुणं विधायप्राप्तसाधुवादेन महावलदेवेन परिणीताततोदशरथराजे प्रविजिपी रामेदेवायरानदानार्थमभ्यु त्यिते भरताभिधाने रामदेवस्यमावन्तरसम्ब धिनिभातरि प्रबजितुकामे भरतमात्रा पूर्वप्रतिपन्नवरयाचनोपायेन राज्येभरताय दापिते वन्ध स्नेहाच्चाप्रतिपद्यमाने राज्यं भरतेपिटवचनसत्यतार्थ भरतस्यराज्यप्रतिपत्त्यर्थ वचनवासमुपाश्रितेन सलक्ष्मणेन रामेण सहवनवासमधिष्ठिताततालक्ष्मणेन कौतुकेन तत्रदण्डकारण्य संचरता आकाशस्थं खङ्गरत्नमादायकौतुकेनैव वसनालीच्छ देकते किन्नेच तन्मध्यवर्तिनिर्विद्यासाधन परायणे रावणभागिनेये खरदूषणचन्द्रनखासते संयुकाभिधाने विद्याधरकुमारे दृहाच तंपश्चात्तापमुपगते लक्ष्मणेनागत्यभ्रात निवेदितेमिन् व्यतिकरे एतद्यतिकरदर्शनकुपिताया चन्द्रनखाया पुनरामलक्ष्मणयोदनात्मजातकामाया कृतकन्यारूपायांतत्मा र्थनपराया ताभ्यामनिष्टायाचपुत्रसरणादिव्यतिकरेचतया शोकरोपाभ्या खरदूषणस्य निवेदिते तेचवैरनिर्यातनोद्यतेनसहलक्ष्म ऐयोडमारब्धे ज्ञातभागिनेयमरणादिव्यतिकरण लवानगरीत: बाकायेनगच्छतारावणेन दृष्ट्वाहवाचतातेन कुसुमधायकवरप्रसर
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy