SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ प्र०टी० २६ सूत्र भाषा MANEN प्रति सापत्त्यमस्याः करोमीति विभाव्य कुण्डिनीनगरी सुपगतः रुक्मिण्याच प्रणतः सन् कृष्णमहादेवी भवेत्याशिषमवादीत् कृष्ण गुग्णाच्च यत्पुरतो व्यावर्णन्त' तंप्रतिता सानुरागामकरोत् तद्रूपंच चित्रपट विलेख्यकृष्णस्य तदुपदर्श्य ता प्रतितमपि साभिलाषम कार्षीत् ततः कृष्णो रुकिणं तायाचितवान् रुक्मोपि नदत्तवान् शिशुपालाभिधानं चमहाबलराजसूनुमानीय विवाहमारंभितवान् सत्या पिटखसाच कृष्णस्यरु काण्यपहरणार्थी लेखोदत्तः ततः रामकेशवौ तानगरीमागतौ रुक्मिणीच पितृष्वखा सह चेटिकापरिवृता देवतार्चनव्या जेनोद्यानमागताः कृष्णेनरथमारोपिता ततस्तौ द्वारकाभिमुखौ ताग्टहीत्वा प्रचलितौ पूत्कृतं चचेटि णौएपउमावतौए ताराएकंचणाए रत्तसुभद्दाए अहिलायाए सुवणगुलियाए किंनरोए सुरुववि ज्जुमतीए रोहिणीएय असेसुयएवमाद्वसुवन्हवेम हिलाकएसु सुव्वति श्रतिक्कंता संगामागामधम्मभू काजेपाडवर रुकाणीनेकानेकृष्णजी‍ पद्मावतौनेकाजे ४ तारानेकाजे५ श्रप्रसिद्ध रक्तसुभद्रा अहिल्याए पुणअप्रसिद्धजाणिवीस वर्णगुलिकानेकाजि १ एमप्रसिध १० स्वरूपादिविद्युन्मती पुणमसिद्धजाणोनथो ११ रोहिणीनेकाजि १२ अनेराइएवमादिकने
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy