SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ २०५ सूत्र भाषा मनुजत्वं लभन्ते वत्रनिघ्नन्तितिरित्वंतिनिरयवर्त्तिन्या नरकमार्गे भवप्रपञ्चकरणेन जन्मप्राचुर्यकरणेन पण्णोलित्ति प्रणोदीनि तत्प्रव र्त्तकानि तेषाजोवानामिति हृदयं यानितानि तथाचतद्वितीयावयचनलोपो द्रष्टव्यपुनरपि आवृत्त्यासंसारो भवोनेमत्तिमूलंयेषा तानि तथादुःखानौति भावः तेषा यानिमूलानि तानि तथा कर्माणीत्यर्थः तानिनियनन्तीति प्रकृतंदू हचमूलाइ तिवाच्ये मूलइत्युक्त प्राकृतत्वेन लिङ्गव्यत्ययादिति किंभूता स्तेमनुजत्वे वर्त्तमानाभवन्तीत्याह धर्मश्रुतिविवर्जिताः धर्मशास्त्रविकलाइत्यर्थः चनार्या ari कूरा - जीवोपघातोपदेशकत्वात् क्षुद्रास्तथा मिथ्यात्वप्रधाना विपरीततत्वोपदेशिका श्रुतिसिद्धान्तता प्रपन्नाः स्युपगता तथा तेचभवन्ततीति एकान्तदण्डरुचयः सर्वथा हिंसन श्रद्धा इत्यर्थ: बेटयन्ते कोशिकाकारकोटवात्मानमितिप्रतीतं अष्टकर्मलक्षणैस्तं एगंतदंडरुयिणणे वेढंताकोसिकारकोडोव्व अप्पगं कम्मतंतु घणवंधणेणं एवंनर गतिरियनर रीततत्वचनेंउपदेशनाआदरणहार एका तेहिंसानासच्णहारएदवाडवौंढता कोलीयावडानी परे व्यापणपुबौडावीदुःखभोगवै अष्टकर्म्मरूपतंतुने निवडबंधने करीबंधाई एणीपरेंनरकतिर्यंचममुष्य देवताने गतिजावोतेहइजपरधिछे एहवासंसारचकवालनेदिे १८
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy