SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ २०६ म०टी० * तभिर्य धनंबन्धनं तथातनएवमानेन अात्मनःकर्मभिर्वन्धनलक्षप्रकारेण नरकतिर्यक्नरामरेषु यज्ञमनात्तदेवपर्यन्तचक्रवालवाद्यपरि * * धेर्यस्य सतथा तंसंसारसागरं वसन्तीति सम्बन्धः किंभतमित्याह जन्मजरामरणान्य वकारणानि साधनानि यस्य तत्तथातञ्चगम्भी रदुःखंचतदेव प्रक्षुभितं सञ्चलितं प्रचरंसलिलं यत्रसतथा तंसंयोगवियोगा एववीचयस्तरङ्गा यत्र सतथाचिताप्रसङ्गश्चिन्तासातत्यन्त देवप्रसृतंप्रसरो यस्यसतथा वधाइननानि बन्धाः संयमनानि तान्य व महान्तो दीर्घतयाविपुलाच विस्तीर्णतया कल्लोलाभहोर्मयो यवसकरुणविलपिते लोभएव कलकलायमानो यो वोलोवनि सबहलो यत्रसतथा तत: संयोगादिपदाना कर्मधारयोतस्तं अपमान अमरगमणपेरंत चक्कवालं जम्मजरामरण करणगंभीर दुक्लपक्ख भिय पउरसलिलं संजोगवि योगवीचिचिंता पसंगपसरिय वहबंधमहल्लविपुलकल्लोल कलुणविलवितलोभ कलकलंतबोलबद्ध जन्मजरामरणरूपएतलानेनिमित्तगंभीर दुःखगाढोखोभव्योषणोपाणी खजनादिकसंयोगवियोगरूपीयाकबोलममनीचिंतातेहने भाषा प्रसंगेकरी प्रसरवोवधबंधननो मोटोविस्तीर्णकलोलछजिहा दयामणाविलापलोभकलकलायमान शब्दभव्यक्तध्वनिघणाअपमान 器器器器需带辦浴器器器带器器器器蒸蒸器器出 加諾需带諾器考諮器器器諾諾器器點光染諾諾张
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy