SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ म.टी. २०8 器除許諾带路器 तिरिधाचयेभवा स्तेषा येशतसहस्त्रसंख्यापरिवर्त्तास्तथा तेष्वतिकान्तेष सत्स्वितिगग्यतेतत्रापिच मनुजत्वलाभभवन्ति जायन्तेऽना र्याः शकयवनवव्वरादयः किंभताः नीचकुलसमुत्पन्नातथा थार्यजनेपिमगधादौ समुत्पन्नाइतिथेप: लोकवाद्याजनवर्जनया भवन्तीति गम्य तिर्यग्भ ताथ पशुकल्पाइत्यर्थः कथमित्याह अकुशलास्तत्वेष्वनिपुणाकामभोगे टपिता प्रतिव्यक्तं जिितनरकादिप्रटन्तौ नत गतिगमणतिरीयभवसयसहस्स परियट्टएहिं तत्यविय भवंताणारिया नौचकुलसमुप्पणा लोयव ज्जातिरिक्खसूयाय अकुसला कामभोगतिसियाजहिं निबंधंति निरयवत्तणि भवप्मवंच करणपु णोल्लि पुणोविसंसारवत्तणेममूले धम्मसुइ विवज्जिया अणज्जाकूरा मिच्छत्तसुति पवणायइंति भ्रमणकरें तेनरकचिमांतियंचमाभिमता अनार्यदेशे नीचेकुलऊपजिवुडईतेलोक वाहिरवेढादिमाचिऊपजें पस्तूसरीपासूखं शास्त्रनेवियनिपुण कामभोगनेविसदाइयटप्ता जिक्षा बाधेनरकनेवियावर्तभव प्रपंचघणाजन्ममरणकरे विप्रवर्तकवलीसंसार आवर्तथडबंधकारणदुःखपामीधर्मशास्त्रने विपे विकलकयोकर्मनजांणे एतावतापनार्यकरजीवघातकरे मिथ्यात्वयुति प्रतिपन्नयिम 諾諾諾諾諾諾諾諾諾諾諾諾諾論 सूत भापा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy