SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्र.टी. 带點點端諾諾器端端端端端器帶 कुत्सितोलज्जापनका लज्जायहाइत्यर्थः सचभवन्ति जायन्ते नकेवलमन्येषा स्वजनस्यापिच दीर्घकालं यावदिति तथास्तासन्तः पुन मरणानन्तरं परलोकसमापन्नाः जन्मान्तरसमापन्नानिरयोगच्छन्ति निरभिरामे कथं भूते चहारश्च प्रतीता:प्रदीप्तकंच प्रदीपनकं तत्कल्पस्तदुपमोय गत्यर्थ सीतवेदनद्यासादनेन कर्मणा उदीर्णानि उदीरितानि सततानि अविच्छिन्नानि यानि दुःवशतानितैः समभिभूतोयः सतथा ततस्ततोपि नरकादुहत्ता सन्तः पुनःप्रपद्यन्ते तिर्यग्योनि तत्रापि नरयोपमानमनुभवन्ति वेदना तेअनन्तरी दितादत्तग्राहिणः अनन्तकालेन यदिनाम वाथचिन्मनुजमावं लभन्त इति व्यक्त' कथमित्याहनेकेष बनिरयगतौ यानिगमनानि णसततं टुक्खसयसमभिए ततोविउवट्टिया समाणापुणो विपवन ति तिरियजोणिं तहिंपिनि रोवमं अणुभवंति वेयणंत अणंतकालेणजतिणाम कहिंविमणुयभावं लहिंति णेगेहिं णिरय असातायेदनानेउदयें निरंतरदुःखनाशतरूपद्रवसचित तेनरकयकीनीकल्याडंतावलीचादरेजा तिथंचनीयोनितिहापणिनरकनी योपमा भोगवतावेदनातिवारेंअनंतेकालेजाइवार्मिमोटेकष्टमनुष्यपणोलहेयनेकनरकनीगतिजाइयोतिर्यंचनाभवनालाखलगेपरि 器諾諾諾諾諾端端路器 भापा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy