SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ भी खतरगन्छ । ज्ञान मन्दिर, जयपुर प्र टी. 1 कात् फुसमादिकरणमकारणं तरुणास्थात् तथामृत्युः परलोकप्रयाणलक्षणोसावपि नास्ति जीवाभावेन परलोकगमनाभावात्यथ वाकालक्रमेण विवक्षितायुष्कर्मणः साभस्त्य निर्जरावसरे मत्य कालमत्युः तदभावश्चायुपएवाभावात् तथाअईदादयोपि नस्थित्ति न सन्तिप्रमाणाविषयत्वात् नेवत्यिकेरिसउत्ति नैवसन्ति केचिदपि ऋपयोगौतमादिमुनयः प्रमाणाविषयत्वादेववर्तमानकालेवाषि त्वस्यसाध्वनुष्ठानस्यासत्वात् सतोपिवा नि:फलत्वादिति अवचशिक्षादिप्रवाहानुमेयत्वादहँदादिसत्वस्थानन्तरोक्तवादिनामसत्यता # चटपित्वस्यापिसर्वज्ञवचनप्रामाण्ये न सर्वदाभावादित्य वमाजाग्राह्यार्थाऽपलापिना सर्ववासत्यवादिताभावनौयेति तथाधर्माधर्मफल नामपिनास्ति किञ्चिवडकवासोकं वाधर्भाधर्मयोरदृष्टत्वेन नास्तित्वात् नस्थिफलं सुकएत्यादि यदुक्तं प्राक्तत्मामान्यजीवापेक्षयायचधम्मा 器器器路端端端器端带带山 深深茶器茶器器器需器鉴器装器 खत्र के इरिसश्रो धवाधम्मचनविनअत्थि किंचिवह्वयंचथोवंचतम्हाएवंजाणिऊणजहाफल सुबहु दि थकात्रिलोकनेटणसमानजाणेजिके बलदेवपिणमहावलपराकमवंतडवे वासुदेवसाढेतीनपंडकेभोगी अचिंत्योवीर्य प्रवलपुन्यवान * नयीछे नहौकोईगौतमादिकनेआदिदेईनेमहाऋपिलोकतिकेपिणनथी एतलेक्यू हीनहीजाणो धर्मअथवाअधर्मतेइनाजिकेफलति । भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy