SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 耶器器器端恭器端端樂器器器器器器装器崇 वात्तगोगविनाशापमाननादिष नदोषति भावोस पावादिताचैषां वस्वन्तरस्य पित्रोस्खजनकत्वेसमानेपितयोरत्यन्तहिततयाविशेष * वत्वेन सत्वाद्वितत्वच तयो:प्रतीतामेवाइच दु:प्रतिकारावित्यादिनाप्यस्ति पुरुषकार: तंविनवनियतित: सर्वप्रयोजनाना सिद्धः * उच्यतेच प्राप्त योनियतिबलात्रयेणायोर्थः सोऽवश्य भवति नृणाशुभाशुभोवाभूताना महतिकतेपिहिप्रयत्ने नाभाव्यंभवतिनभाविनो स्तिनाशपाभाषिताचैवमेषा सकललोकप्रतीतपुरुषकारापलापेनप्रमाणातीतनियतिमताभ्युपगमादिति तथाप्रत्याख्यानमपिनास्ति । धर्मसाधनतया धर्मस्यैवाभावादिति अस्यचसर्वज्ञवचनप्रामाण्य नासित्वात्तवादिनामसत्यतातथानवास्तिकालमृत्युस्तत्रकालोनास्ति अनुपलंभात् यच्चवनस्पति कुसुमादिकाललक्षणमाचक्षते तत्तेपामेवस्वरूपमिति मन्तव्यं असत्यंतेषामपि स्वरूपस्यवस्तुनोऽनतिरे पुरिसकारोपच्चक्साणमविनत्यिनविनत्थिकालमजूअरिहंतचक्कवट्टीवलदेवाबासुदेवानत्थिनेवनत्थि ठाजिस्याकाइकपीणजेहनेसंबंधनथीसदाहीपुरिपाकारपुरुषचिनपिणनथी पञ्चक्खाणनाफलतेहुपिणजिकारेनहींएहवादरिद्रीछे * # जिकेनथी काइकालमृत्युतिकोपिणजिकारेनयौएतले मृत्यूमरणपंचत्व अरिहंतरागद्देपरहिजिकेतिके चक्रवर्तिपदपंडकेभोगता 從养养茶器类辈辈器聚聚养养养最养养养業辦業
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy