SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ६४] मुंबईप्रान्तके प्राचीन जैन स्मारक । पृथिवी बल्लभ शब्दो येषामन्वर्थताञ्चिरजातः तद्वंशेषु निगीपुपु तेषु बहुप्वप्यतीतेषु ॥ नानोहति शताभिघात पतितभ्रांताश्वपत्तिद्विपे, नृत्यदभीमकबन्ध खड्गकिरणज्वाला सहश्रेरणे (३) लक्ष्मी वित चापलादिव कता शौर्येण येनात्मसात् राजासीजय सिंघवल्लभ इति ख्यातश्चलुक्यान्वयः ॥ तदात्मनो भूद्रणरोग नामा दिव्यानुभावो जगदेकनाथः अमानुषत्त्वं किल यस्य लोक स्सुप्तस्य जानाति वपु प्रकर्षात् ॥ तस्याभवत्तनून-पुलिकेशि यःश्रितेन्द्रकांतिरपि (४) श्री वल्लभोप्ययासोद्वातापिपुरी वधूवरताम् ॥ यत्रिवर्ग पदवीमलं क्षितौ नानु गन्तुमधुनापि राजकम् । भूश्च येन हय मेधया जिना प्रापितावभृथमजना वभौ ॥ नलमौर्य कदम्ब कालरात्रिस्तनयस्तस्य वभूव कोर्तिवर्मा परदार निवृत्तचित्तवृत्तेरपि धीर्यस्य रिपु (५) श्रियानुसृष्टा ॥ रण पराक्रम लब्ध जयश्रिया सपदि येन विरुग्नमशेषतः नृपति गन्धगजेन महौजसा एथुकदम्बकदम्बकदम्बकम् ॥ तस्मिन् सुरेश्वरविभूति गताभिलाषे राजा भवत्तदनुज किल मंगलीशः य पूर्व पश्चिम समुद्र तटोषिताश्वः सेनारजः-पट विनिर्मित दिग्वितानः ।। स्फुरन्मयूखैरसि दीपिका शतैः (६) व्युदस्य मातङ्गतमिस्रसंचयम् । अवाप्तवान्यो रणरंगमंदिरे करच्चुरि श्री ललनापरिग्रहाम् ।। पुनरपि च निघृक्षोस्सैन्यमाक्रान्त सालम् रुचिर वहुपताकं रेवती द्वीप मागु आसपदि महदुदन्वतोप संक्रान्तबिम्बं वरुण वलमिवाभूदागतं यस्य वाचा !। तस्याग्रजस्य तनये नहषानुभागे लक्ष्म्या किला (७) मिलषिते पुलिकेशि नाम्नि सासूय मात्मनि भवन्त मतपितृव्यम् ज्ञात्वा परुद्ध चरितव्यवसाय बुद्धौ ॥ स यदुपचित मन्त्रोसाह शक्ति प्रयोग क्षपित बल विशेषो मंगलीशो स्समन्तात् स्वत
SR No.007291
Book TitleMumbai Prant ke Prachin Jain Smarak
Original Sutra AuthorN/A
AuthorShitalprasad
PublisherManikchand Panachand Johari
Publication Year1925
Total Pages254
LanguageHindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy