________________
प्रा० जै० इ० तीसरा भाग
बम्हणानं जातिं परिहारं ददाति [1] अरहतो........ "व"न ..."गिय ६.
(पंक्ति १० वीं)[ का] . . मान [ति ]* रा [ज]-संनिवासं महाविजयं पासादं कारयति अठतिसाय सतसहसेहि [।] दसमे च वसे दंड-संधी-साम मयो भरध-वसपठानं महि--जयनं "ति कारापयति........... [निरितय उयातानं च मनिरतना [नि] उपलभते [1] १०.
(पंक्ति ११ वीं)...... 'मंडं च अवराजनिवेसितं पीथुडगदभ-नंगलेन कासयति [ 1 जनस दंभावनं च तेरसवससतिक [:]-तु भिदति तमरदेह-संघातं [1] वारसमे च वसे"हस. के. ज. सबसेहि वितासयति उतरापथ-राजानो.
(पंक्ति १२ वीं)......."मगधानं च विपुलं भयं जनेतो
१०. [क].. मानति [ ? ] राजसन्निवासं महाविजयं प्रासाद कारयति अष्टत्रिंशता शतसहस्रः [1] दशमे च वर्षे दण्डसन्धि-साममयो भारतवर्ष-प्रस्थानं महीजयनं' 'ति कारयति..........[निरत्या?] उद्यातानों च मणिरत्नानि उपलभते [1]
११...x...... मण्डं च अपराजनिवेशितं पृथुल-गर्दभ-लाङ्गलेन कर्षयति जिनस्य दम्भापनं त्रयोदशवर्ष-शतिकं तु भिनत्ति तामर-देहसंघातम् [1] द्वादशे च वर्षे ............"भिः वित्रासयति उत्तरापथराजान्
१२....."मगधानांच विपुलं भयं जनयन् हस्तिनः सुगाङ्गेय प्राययति [1] मागधंच र जानं वृहस्पतिमित्रं पादावभिवादयते [1]
® 'मानवी' भी पढ़ा सकता है। x एकादशे वर्षे इत्येतस्य मूलपाठो नष्टो गलितशिलायाम् ।