________________
कलिङ्ग देश का इतिहास
हथी सुगंगीय [.] पाययति [0] मागधं च राजानं वहसतिमितं पादे वंदापयति [1] नंदराज-नीतं च कालिंगजिनसंनिवेसं...... गह-रतनान पडिहारेहि अंगमागध-वसु च नेयाति [1] १२. . (पंक्ति १३ वीं)....... तु [.] जठरलिखिल-बरानि सिहरानि नीवेसयति सत-वेसिकनं परिहारेन [1] अभुतमछरियं च हथि-नावन परीपुरं सव-देन हय-हथी-रतना [ मा.] निकं पंडराजाचेदानि अनेकानि मुतमणिरतनानि अहरापयति इधसतो . (पंक्ति १४ वीं)........... सिनो वसीकरोति []] तेरसमे च वसे सुपवत-विजयचक-कुमारीपवते अरहिते [य ? ]® फ्-खीण-संसितेहि कायनिसीदीयाय याप-श्रावकेहि राजभितिनि नन्दराजनीतंच कालिङ्गजिन-सचिवेशं ....... गृहरस्नानां प्रतिहारैराङ्ग मागध-वसूनि च नाययति [1] .....
.. १३......"तु जठरोल्लिखितानि वराणि. शिखराणि निवेशयति शतब शिकानां परिहारेण [1] अद्भुतमाश्चर्यन्च हस्तिनावाँ पारिपूरम सर्वदेयं हय-हस्ति-रत्न-माणिक्यं पाण्डवराजात् चेदानीमनेकानि मुक्तामणिरत्नानि श्राहारयति इह शक्तः [1] ... . . . . . . . . . . . ...
१४......... "सिनो वशीकरोति [1] त्रयोदशे च वर्षे सुप्रवृत्तविजयचक्र कुमारी-पर्वतेऽहिते प्रवीण +-संसृतिभ्य, कायिकनिषीयां यापज्ञाकेभ्यः राज-भृतीश्चीर्णव्रताः [एव ? ] शासिताः [1] पूजायां रतोपासेन क्षारवेलेन श्रीमता जीव देह-श्रीकता परीक्षिता [1]
* पंक्ति के नीचे 'य' ऐसा एक अक्षर मालूम होता है। + यप-क्षीण इति वा ।