________________
कलिङ्ग देश का इतिहास
सव-कर-वणं ६.
(पंक्ति ७ वीं)-अनुगह-अनेकानि सतसहसानि विसजति पोरं जानपदं [।] सतमं च वसं पसासतो वजि-रघरव [] ति-घुसित-घरिनीस [-मतुकपद -पुना [ति ? कुमार]..... ...[] अठमे च वसे महता + सेना..."-गोरधगिरि ७. - (पंक्ति- ८ वी तपाघा)यिता राजगहं उपपीडापयति [1] एतिनं च कंमापदान-संनादेन संवित-सेन-वाहनो विपमुचितु मधुरं अपयातो यवनराज डिमित...................[मो ? ] यछति [वि.] .... 'पलव''८.
(पंक्ति ६ वीं)-कंपरखे हय-गज-रध-सह-यंते सवघरावास-परिवसने स-अगिण ठिया [1] सव-गहनं च कारयितु
७ अनुग्रहाननेकान् शतसहस्र विसृजति पौराय जानपदाय [1] सप्तमं च वर्ष प्रशसतो बज्रगृहवतो घुषिता गृहणी [ सन्-मातृकपदं प्राप्नोति ?] [कुमारं ]... [1] अष्टमे च वर्षे महता x सेना.... गोरथ गिरि ___ ८ घातयित्वा राजगृहमुपपीडयति [1] एतेषां च कर्मावदानसंनादेन सवीत-सैन्य वाहनो विप्रमोक्तु मथुरामयातौ यवनराजः डिमित . ......[मो ? ] यच्छति [ वि] ..."पल्लव...
६ कल्पवृक्षान् हयगजरथान् सयन्तृन् सर्वगृहावास-परिवसनानि साग्निष्टिकानि [0] सर्वग्रहणं च कारयितु ब्राह्मणानां जाति परिहारं ददाति [1] अर्हतः...............'न'"गिया [?]
x महता=महात्मा ? सेनानः समस्यन्त-पदस्य विशेषणं वा । + नवमे वर्षे इत्येतस्य मूलपाठो नष्टोन्ताहताक्षरेषु ।