________________
प्रा० जे० इ० तीसरा भाग
पछिमदिसं हय-गज-नर-रथ-बहुलं दंडं पठापयति [1] कज्हवेंनां गताय च सेनाय वितासितं मुसिकनगरं [1] ततिये पुन वसे ४. . ( पंक्ति ५ वी )-गंधव-वेदबुधो दंप-नत-गीतवादित संदसनाहि उसव-समाज कारापनाहि च कीडापयति नगरिं [1] तथा चवुथे वसे विजाधराधिवासं अहत-पुवं कालिंग पुवराजनिवेसितं.."वितध-मकुटसबिलमढिते च निखित-छत- ५. __(पंक्ति ६ ठी)-भिंगारे हित-रतन-सापतेये सवरठिक भोजके पादे वंदापयति []] पंचमे च दानी वसे नंदराज-तिबस-सत-अोघाटित' तनसुलिय-वाटा पनाडिं नगरं पवेस [य] ति [1] सो..."भिसितो च राजसुय [°] संदश-यंतो द्वितीये च वर्षे अचिन्तयित्वा सातकर्णि पश्चिमदेश x हय-गज-नर-रथबहुलं दण्डं प्रस्थापयति []] कृष्णवेणां गतया च सेनया वित्रासितं मूषिकनगरम् [1] तृतीये पुनर्वर्षे
५ गान्धर्ववेदबुधो दभ्य*-नृत-गीतवादित्र-सन्दर्शनरुत्सव-समाज -कारण श्च क्रीडयतिनगरीम [1] तथा चतुर्थे वर्षे विद्याधराधिवासम् अहतपूर्व कालिङ्ग-पूर्वराजनिवेशितं... 'वितथ-मकुटान् साधितबिलमांश्च निक्षिप्त-छत्र
६ भृङ्गारान् हृत-रत्न-स्वापतेयान् सर्वराष्ट्रिक भोजकान पादावभिवादयते [] पञ्चमे चेदानीं वर्षे नन्दराजस्य त्रि-शत-वर्ष अवघट्टिताँ तनसुलिवाटत् प्रणार्ली नगरं प्रवेशयति [1] सो (ऽपि च बर्षे षष्ठे) ऽभिषिक्तश्व राजसूयं सन्दर्शयन सर्व-कर-पणम्
x दिक्शब्दः पालीप्राकृते विदेशार्थोऽपि * दम्प=डफ इति भाषायाम् ?