SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ १० १५ २ अथवा, अभ्यस्त एव बहुशोऽपि मयैष पन्था, न्यायविनिश्चयविवरणे तन्मामिहादरवशेन कृतप्रचारं अपि च, जानामि निर्गममनेकमनन्यदृश्यम् । येषामस्ति गुणेषु सस्पृहमतिर्ये वस्तुसारं विदुः तेषामत्र मनः प्रविष्टमसकृत्तुष्टिं परां गच्छति । ये वस्तुव्यवसायशून्यमनसो दोषाभिदित्साराः तदास्तां प्रस्तुतमुच्यते के नाम दूषणशरैः परिपन्थयन्ति ॥ ७ ॥ यस्य हृद्यमलमस्ति लोचनं वस्तुवेदि सुजनः स मद्यति । मत्सरेण परमते परो विद्यया तु परया न मद्यते ॥ ९ ॥ किश्नन्तोऽपि हि ते न दोषकणिकामध्यत्र वक्तुं क्षमाः ॥ ८ ॥ जयति सकलविद्यादेवतारत्नपीठं हृदयमनुपलेपं यस्य दीर्घ स देवः । [ १११ जयति तदनु शास्त्र' तस्य यत्सर्वमिध्या समय तिमिरैघाति ज्योतिरेकं नराणाम् ॥ १० ॥ शास्त्रस्यादौ अद्भुतमहिमोदयाधिष्ठानभगवदर्हत्परमेष्ठिनिरुपमगुणस्तवनं कुतः कुर्वन्ति शास्त्रकारा इति चेत् ? तस्य परममङ्गलत्वेन शास्त्रोपयोगित्वात् । भगवद्गुणस्तवनं खलु २० पैरममङ्गलम् ; मलस्य पापस्य गालनात् मङ्गस्य सुकृतविशेषस्य च कार्यत्वेन लानात् । सति च तत्कृते मलाभावे सुकृतविशेषे च शास्त्र निर्विघ्नपारगमनं वीरपुरुषमायुष्मत्पुरुषं च भवतीति मलहरण- सुकृत विशेषकरणाभ्यामुपपन्नं शास्त्रोपयोगित्वं मङ्गलस्य । सदाचारपरिपालनमपि मङ्गलस्य प्रयोजनमिति चेत्; न; तस्य शास्त्रोपयोगित्वाभावात् । अकृततत्परिपालनस्याधर्मोत्पत्तेः शास्त्रमेव विहन्यत इति चेत्; अधर्मनिवारणादेव तर्हि तस्य तदुपयोगित्वम्, त मङ्गलादेव २५ सिद्धमिति किं तदर्थेने तत्परिपालनेन ? १ मयैव ब०, प०, स० आ० । २ पमद्यते ब०, परिमद्यते प० । परः दुर्जनः परं केवलं मत्सरेण ४ तुलना - " अहवा बहुभेयगयं णाणावरणादिदन्त्रअहवा मंगं सोक्खं लादि हु गेहेदि मंगलं तम्हा | अद्यते व्याकुलीक्रियते इत्यर्थः । ३ - रपूति- ब०, स० । भावमलभेदा । ताईं गालेइ पुढं जदो तदो मंगलं भणिदं ॥ एदेण कज्जसिद्धिं मंगइ गच्छेदि गंथकत्तारो ।। " - तिलोय० गा० १४, १५ । ५-षे शा- ता० । ६ “मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि च " - पात० म० १।११। ७ स्फुटार्थं अभि० पृ० २। ८ सदाचारपरिपालनस्य शास्त्रोपयोगित्वम् । ९ अधर्मनिवारणश्च । १० तदर्थे तज्ञ परि- ब०, प०, स०, आ० । अधर्मनिवारणार्थेन ।
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy