SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ विषयसूची १७८ ५८ पृष्ठम् पृष्ठम् विवरणकर्तुमङ्गलम् संशयज्ञान-आदर्शमुखज्ञानदृष्टान्ताभ्यां अन्वयमङ्गलप्रयोजनप्रतिपादनम् __व्यतिरेकवद्वस्तुविषयत्वप्रतिपादनम् १२४ मूलग्रन्थकृतो मङ्गलम् विकल्पकत्वस्य विविधमुखेन खण्डनम् १३२ भगवतो ज्ञानं न सर्वार्थविषयम् अपितु हेयो- 'शब्दसंसर्गशून्यत्वं विकल्पकत्वम्' अस्मिन् पादेयतत्त्वविषयमेवेति बौद्धमतस्य निरा पक्षे अप्रमाणप्रमेयत्वदोषः करणम् ९-२५ | न योजना पारमार्थिकीति प्रज्ञाकरमतस्य न्यायविनिश्चयकरणहेतप्रतिपादनार्थ समालोचनम् १५८ द्वितीयकारिका २७ न स्थूलाकारस्य असतः प्रतिभासः अपि तु स्वत एष वेदस्य अर्थप्रतिपादकत्वमिति मीमां परमार्थसतो बहिरर्थस्य सकमतस्य प्रत्याख्यानम् २८-३२ क्रमण परापरपर्यायाविष्वगभावस्वभावस्य संवेदनाद्वैतस्य आलोचनम् ३९ द्रव्यस्य प्रतिभासनम् शून्यवादपराकरणम् न प्रत्यक्षेण गुणव्यतिरिक्तस्य द्रव्यस्य साक्षावचसामर्थप्रतिपादकत्वसमर्थनम् ४२-४८ कारः अपितु जात्यन्तरस्य आदिवाक्यप्रयोजनविचारः गुणन्यतिरिक्तस्य द्रव्यस्य साक्षात्कार इति प्रत्यक्षलक्षणनिरूपण परा ___ योगमतस्य निरासः १८१ तृतीयकारिका ५७ न प्रत्यक्षे क्षणविशरारुपर्यायप्रतिभासः १८४ करणस्वरूपविमर्शः. स्वसंवेदनप्रत्यक्षविवेचनम् १८६ कारकसाकल्पस्य प्रमाणत्वनिषेधः परोक्षज्ञानवादनिरासः अर्थपदेन शुक्तिकारजतज्ञानस्य व्यवच्छेदः स्वसंवेदनमपि व्यवसायस्वभावमेव न तु स्मृतिप्रमाणस्य निराकरणम् निर्विकल्पकम् १९७ विचारः प्रमाणं न वेत्यादि विचारः अर्थज्ञानं स्वसंवेदनात्मकमिति समर्थनम् २०० ज्ञानस्य स्वसंवेदनसिद्धिः ८२ सुखादयः स्वसंविदिता एव सातादिकारिणः २०१ प्रत्यक्षस्य लक्षणम् सुखादेरप्रत्यक्षत्वे भोगानुपपत्तिः २०७ स्पष्टत्वस्य विवेचनम् बुद्धरप्रत्यक्षवे तत्स्वरूपसिद्धिरपि दुर्लभा २०८ 'सन्निहितार्थत्वात् स्पष्टं प्रत्यक्षम्' इत्यत्र ज्ञानान्तरवेद्यज्ञानवादिनो नैयायिकस्य मतसन्निहितत्वस्य विचारः विदलनम् २१. अवैशद्यविचारः ९८ स्वात्मावबोधकत्वाभावेऽपि ज्ञानस्य परबोधप्रत्यक्षस्य त्रैविध्यप्रतिपादनम् कत्वमिति भासर्वशीयमतखण्डनम् २१५ इन्द्रियप्रत्यक्षलक्षणम् १०५ स्वात्मनि क्रियाविरोधात ज्ञानं स्वप्रकाशमणिप्रभामणिज्ञानस्य न प्रत्यक्षत्वम् कमिति पक्षस्य निराकरणम् अनिन्द्रियप्रत्यक्षस्वरूपनिराकरणम् वेद्यत्वहेतोनिरासः २१९ सांख्यकल्पितज्ञानस्वरूपनिरासः ईश्वरस्य ज्ञानद्वयमम्युपगन्तव्यम् , तद्वथतिएकस्मिन्नपि प्रमेये प्रमाणसम्प्लवसमर्थनपरा रेकेण वा सर्वज्ञत्वम् , भनित्यत्वे सति चतुर्थकारिका ११६ इति वा हतुविशेषणं देवमिति भाससामान्यविशेषरष्टान्तेन प्रत्यक्षस्य व्यावृत्स्य वंशमतनिराकरणम् नुगमात्मकार्थनिश्चायकत्वसमर्थनम् १२१ साकारज्ञानेऽपि न प्रतिकर्मण्यवस्था २१४
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy