SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् ३८९ पृष्टम् अचेतन ज्ञानवादिनः सांख्यस्य अभिप्रायपरा चित्राद्वैतवादस्य निषेधः ३८३ करणम् अद्वैतवादे कथं सुगतस्यापि पृथक् सत्त्वम् विन्ध्यवास्यभिमतभोगस्वरूपस्य निरासः २३१ पुनरपि विज्ञानवादनिरासः ३९५ म्वविदितत्वेऽपि ज्ञानस्य न बहिविषयत्व- क्षणिकपरमाणुरूपबाह्यार्थस्य नानाविकल्पैमिति योगाचारस्य मतनिरसनम् , सा निराकरणम् कारवादनिरासश्च २४० न नित्यनिरंशैकावयविनोऽपि प्रत्यक्षविषयत्वम् १०९ शानस्य प्रतिकर्मव्यवस्था प्रकाशमियमो वा इहेदम्प्रत्ययलिङ्गस्य समवायस्य निराकरणम् ४२० योग्यतात एव न प्रतिबिम्बतः २६३ पुनरपि प्रसङ्गतो नित्यनिरंशैकावययविनो प्रसङ्गतो विज्ञानवादनिरासः निरासः ४२३ ज्ञानस्य तदाकारत्वनिराकरणम् २८५ द्रव्यस्य गुणपर्य यवत्वलक्षणसमर्थनम् ४२८ निराकारमपि ज्ञानं शक्तिप्रतिनियमाम् प्रति 'गुणधद्रव्यम्' इति द्रव्यस्य लक्षणान्तरनियतार्थपरिच्छेदकम् २९० निरूपणम् 'अभेद एव तत्वं न भेदः, भेदस्य जलचन्द्र द्रव्यस्य उत्पादन्ययधाव्यात्मकत्वसमर्थनम् ४४. वत् काल्पनिकत्वात् इति मण्डनस्य मत कुण्डलादिषु सर्पवदिति दृष्टान्ते उत्पादादिसमीक्षा प्रयात्मकत्वप्रतिपादनम् ४४५ अद्वैतवादपर्यालोचनम् ४४६ विभ्रमवादनिरासः प्रयात्मके वस्तुनि अर्चटोक्तदोषाणामुद्धारः ३१९ म्वांशमात्रावलम्बिभिः विकल्प पर्वतादि अर्थस्य सामान्यविशेषात्मकत्वसमर्थनम् ४५० प्रसङ्गतो ब्रह्मवादस्य विस्तरतो निराकरणम् ३२८ व्यवस्था ४६१ विकल्पाना बहिरविषयवसमर्थनम् 'तभावः परिणामः' इति परिणामलक्षणासमारोपव्यवच्छेदोऽपि न साध्यः सविकल्पर्कः ३३६. नुगमनप्रदर्शनम् पुनरपि विकल्पानां बहिरर्थविषयत्वसमर्थनम् ३३७ प्रसङ्गतः साङ्ख्याभिमतप्रधानस्वरूपस्य विभ्रमंतराकारसंवेदनवत् क्रमानेकान्त समालोचनम् ४७२ समर्थनम् ३४१ पुनरपि सतः उत्पादव्ययध्रौव्यात्मकत्वविज्ञप्तिमात्रवादनिरासः ३४३ निरूपणम् भेदस्य वस्तुधर्मत्वसमर्थनम् ३४७ प्रसङ्गतो नित्यनिरंशैकब्राह्मणस्वजातिनिरासः मूञ्छितादावपि ज्ञानसद्भावनिरूपणम् वैशेषिकाभिमतनित्यकानेकानुगतसामान्यआत्मनानात्वसमर्थनम् पदार्थनिरासः ५०५ ब्रह्मवादनिरासः अनेकान्तात्मकस्य वस्तुन उपसंहारः पुनरपि संवेदनाद्वैतनिरासः , 'सहोपलम्भ- बौद्धाभिमतनिर्विकल्पकप्रत्यक्षस्य निरासः ५२० नियमात्' इत्यादि हेतुखण्डनं च । सौगताभिमतमानसप्रत्यक्षलक्षणस्य निरासः निरंशकावयविवादस्य निराकरणम् धर्मोत्तरोक्तागमसिद्धमानसप्रत्यक्षस्य निरासः ५३० तत्र आवृतानावृतत्व-रक्तारक्तत्व-चलाचल- स्वसंवेदनप्रत्यक्षलक्षणप्रतिविधानम् त्वादिदोषापादनम् सौगतोक्तयोगिप्रत्यक्षलक्षणखण्डनम् ५३३ अवयविनि देशादिवृत्तिदोषनिरूपणम् ३७३ साङ्ख्याभिमतप्रत्यक्षलक्षणसमालोचनम् अशक्यविवेचनत्वस्य अनेकविकल्पैर्निरा- नैयायिकोक्तप्रत्यक्षलक्षणनिरासः ३७९ अतीन्द्रियप्रत्यक्षस्य लक्षणम् ५४४ ३३२ ३५० ५२४ ३७० mmmm - maE ५३५ करणम्
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy