SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरण न्यायविनिश्चयविवरण की प्रशस्ति श्रीमन्न्यायविनिश्चयस्तनुभृतां चेतोगुर्वीनलः सम्मार्ग प्रतिबोधयन्नपि च तान्निःश्रेयसप्रापणम् । येनायं जगदेकवत्सलधिया लोकोत्तरं निर्मितो देवस्तार्किकलोकमस्तकमणि यात्सवः श्रेयसे ॥१॥ विद्यानन्दमनन्तवीर्यसुखदं श्रीपूज्यपादं दया- - पालं सन्मतिसागरं कनकसेनाराध्यमभ्युद्यमी। शुद्धयनीतिनरेन्द्रसेनमकलंक वादिराज सदा, श्रीमत्स्वामिसमन्तभद्रमतुलं वन्दे जिनेन्द्र मुदा ॥२॥ भूयो भेदनयावगाहगहनं देवस्य यद्वाङ्मयं कस्तद्विस्तरतो विविच्य वदितुं मन्दप्रभुर्मादशः। स्थलः कोऽपि नयस्तदुक्तिविषयो व्यक्तीकृतोऽयं मया स्थेयाच्चेतसि धीमतां मतिमलप्रक्षालनकक्षमः ॥३॥ व्याख्यानरत्नमालेयं प्रस्फुरनयदीधितिः। क्रियतां हृदि विद्वद्भिस्तुदंती मानसं तमः ॥४॥ श्रीमत्सिहमहीपतेः परिषदि प्रख्यातवादोन्नतिस्तर्कन्यायतमोपहोदयगिरिः सारस्वतः श्रीनिधिः । शिष्यः श्रीमतिसागरस्य विदुणं पत्युस्तप:श्रीभृतां भर्तु : सिंहपुरेश्वरो विजयते स्याद्वादविद्यापतिः ॥५॥ इति स्याद्वदिविद्यापतिविरचितायां न्यायविनिश्चयतात्पर्यावद्योतिन्यां व्याख्यानरत्नमालायां तृतीयः प्रस्तावः समाप्तः। इस तरह ग्रन्थ और ग्रन्थकार के सम्बन्ध में कुछ खास ज्ञातव्य मुद्दों का निर्देश करके इस प्रस्तावना को यहीं समाप्त किया जाता है। अकलङ्क की जैनन्याय को देन, अलङ्क का समय तथा न्यायविनिश्चयविवरण के अनुमान और प्रवचन प्रस्ताव का विषय-परिचय इसी ग्रन्थ के द्वितीय खण्ड की प्रस्तावना में चर्चित होंगे। भारतीय ज्ञानपीठ काशी।) मार्गशीर्ष कृष्ण ३० वीर सं० २४७५ -महेन्द्रकुमार जैन
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy