SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १८] प्रथमः प्रत्यक्ष प्रस्तावः न तत्समुचयाङ्गत्वं प्रत्येकं प्राच्यदूषणात् । नापि सम्भूयः सम्भूतेः क्रमभाविष्वसम्भवात् ॥ ४७८ ॥ समुच्चितास्तदङ्गं चेत् कः समुच्चयकृत् ? पुमान् । न; अनेनैव पथेत्यादेर्दोषस्यात्राभियोगतः ॥४७९॥ सचक्रका नवस्थानदूषणस्यानिवारणात् । तस्मान्न क्षणिकोल्लेखैः सर्वैरपि समुच्चयः || ४८० | कथचिन्नित्येरूपैस्तैः समुच्चेता पुमान्यदि । तन्नित्यत्वे पुमानन्यो निष्फलः परिकल्प्यते ॥ ४८१ ॥ स्मृतिप्रत्यवमर्शादेरात्मकार्यस्य सर्वथा । तत्रैवान्वितविज्ञाने सर्वस्यापि समाप्तितः ॥ ४८२ ॥ सूरिणी स्वयमेवेदं यथास्थानं वदिष्यते । तनात्मापि स्वनिष्ठेन चेतनेन समुच्चयी ॥४८३ ॥ आत्मा चेतन सम्बम्धाच्चेतर्नश्चेदुपाधिजम् । तच्चैतन्यम्, कथं तेन चेतनस्तत्त्वतः पुमान् ? ॥ ४८४ ॥ [S] चेतनश्चासौ चेतनार्थक्षमः कथम् ? | रुपाधितो रक्तान्न हि रक्तप्रयोजनम् ||४८५॥ अन्यथा तादृशेनैव सन्तानेन समुच्चयात् । आत्मकल्प नवैयर्थ्यमनिवार्य प्रसज्यते ॥ ४८६ ॥ तस्मादचेतनोऽतत्त्वचेतनो वा नरोऽधमः । न क्षमश्चेतनार्थाय सन्तानवयुक्तितः ॥ ४८७॥ साम्बन्धिकस्य चिर्खस्य तात्त्विकत्वेऽपि तद्यदि । नरादर्थान्तरम् ; तेन नरः स्याच्चेतनः कथम् ? || ४८८ ॥ आकाशस्यापि तेनैव चेतनत्वानुषञ्जनात् । पुंस्येव तस्य सम्बन्धान्नेति चेत्; असदुत्तरम् ||४८९ ॥ साम्बन्धिकं पुनश्चित्तमेवं सत्यन्यदागतम् । तेनाप्यर्थान्तरेणात्मा चिच्चेत्; व्योम न किं तथा ॥ ४९० ॥ पुनः साम्बन्धिकं चिस्वमात्मन्येवेति" कल्पने । प्राच्यदोषानुवृत्तिः " स्यादनवस्थानबैशसम् ॥४९९ ॥ नरादव्यतिरिक्तं चेच्चिस्वमौपाधिकं तदा । १५३ १ - भावीष्टसं-आ०, ब०, प०, स० । २ - रूपस्तैः आ०, ब०, स० । ३ उल्लेखानां नित्यत्वे । ४ - णान्वयमेवेदं आ०, ब०, प०, स० । ५ आत्मचे-आ०, ब०, प० । ६ -तनं चे- भा०, ब०, प०, स० । • अंतत्त्वभूतेनैव । ८ चित्तस्य आ०, ब०, प०, स० । ९ कथा आ, ब०, प०, स० । १० - मनैवेति भा०, ब०, प०, स० । ११ -तिः स्वा-आ०, ब०, प०, स० । १२ तथा आ०, ब०, प० । २० १० १५ २० २५
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy