SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ एकादश परिच्छेद [२७६ छप्पय छन्द पात्र कुपात्र अपात्र भेद भाष्यो इम जिनपति । त्याग कुपात्र अपात्र करहु नितपात्रदानरति ॥ जा प्रसाद सब भोग भोगि फिर होय महायति । ध्यान धारि अरि टारि लहै शिवरमा अमितगति ॥ तिहि काल अनन्तानन्त निजरूप मांहि अविचल रहै। तसु ध्यानसलिलतें जीवका तुरत सकल कलिमलव है ॥ . ऐसे श्री अमितगति आचार्यविरचित श्रावकाचारविर्षे ग्यारहवां परिच्छेद समाप्त भया। द्वादशम परिच्छेद भावद्रव्यस्वभावैयैरुन्नताः कर्मपर्वताः। विभिन्ना ध्यानवज्रण दुःखव्यालालिसंकुलाः ॥१॥ कर्मक्षयभवाः प्राप्तः मुक्तिदूतीरघच्छिदः । नव केवललब्धीर्ये पंचकल्याणभागिनः ॥२॥ सर्वभाषामयी भाषा बोधयन्ती जगत्रयीम् । प्राश्चर्यकारिणी येषां ताल्वोष्ठस्पंदवजिता ॥३॥ प्रातिहार्याष्टकं कृत्वा येषां लोकातिशायिनीम् । सपर्या चक्रिरे सर्वे सावरा भुवनेश्वराः ॥४॥ वचांसि तापहारीणि पयांसीव पयोमुचः । क्षिपन्तो लोकपुण्येन भूतले विहरंति ये ॥५॥ येषामिद्राज्ञया यक्षः स्वर्गशोभाभिमाविनीम् । करोत्यास्थायिकों कीर्णा लोकत्रितयजंतुभिः ॥६॥
SR No.007278
Book TitleAmitgati Shravakachar
Original Sutra AuthorN/A
AuthorAmitgati Aacharya, Bhagchand Pandit, Shreyanssagar
PublisherBharatvarshiya Anekant Vidwat Parishad
Publication Year
Total Pages404
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy