________________
एकादश परिच्छेद
[२७६
छप्पय छन्द पात्र कुपात्र अपात्र भेद भाष्यो इम जिनपति ।
त्याग कुपात्र अपात्र करहु नितपात्रदानरति ॥ जा प्रसाद सब भोग भोगि फिर होय महायति ।
ध्यान धारि अरि टारि लहै शिवरमा अमितगति ॥ तिहि काल अनन्तानन्त निजरूप मांहि अविचल रहै।
तसु ध्यानसलिलतें जीवका तुरत सकल कलिमलव है ॥ . ऐसे श्री अमितगति आचार्यविरचित श्रावकाचारविर्षे
ग्यारहवां परिच्छेद समाप्त भया।
द्वादशम परिच्छेद भावद्रव्यस्वभावैयैरुन्नताः कर्मपर्वताः। विभिन्ना ध्यानवज्रण दुःखव्यालालिसंकुलाः ॥१॥ कर्मक्षयभवाः प्राप्तः मुक्तिदूतीरघच्छिदः । नव केवललब्धीर्ये पंचकल्याणभागिनः ॥२॥ सर्वभाषामयी भाषा बोधयन्ती जगत्रयीम् । प्राश्चर्यकारिणी येषां ताल्वोष्ठस्पंदवजिता ॥३॥ प्रातिहार्याष्टकं कृत्वा येषां लोकातिशायिनीम् । सपर्या चक्रिरे सर्वे सावरा भुवनेश्वराः ॥४॥ वचांसि तापहारीणि पयांसीव पयोमुचः । क्षिपन्तो लोकपुण्येन भूतले विहरंति ये ॥५॥ येषामिद्राज्ञया यक्षः स्वर्गशोभाभिमाविनीम् । करोत्यास्थायिकों कीर्णा लोकत्रितयजंतुभिः ॥६॥