________________
१६६ ]
श्री अमितगति श्रावकाचार
अर्थ – सो श्रावक पात्रसहित घर घर प्रति अमृत समान धर्मलाभ शब्द करि जरा मरणकी नाश करनेवाली भिक्षाकौं याचें है, ऐसा
जाना ॥७५॥
आगे वन्दनाके बत्तीस दोषनिका वर्णन करें हैं समस्तादरनिम् क्तो, मदाष्टक वशीकृतः । प्रतीक्ष्य पोडताकारी, कर्चमूर्द्ध जकु चक्रः ॥ ७६ ॥
चलयन्निखिलं कायं, दोलारूढ इवाभितः । अग्रतः पार्श्वतः पश्चाद्रिषन् कूर्म इवाभितः ॥७७॥ करटी वांकुशारूढः कुर्वन् मूर्ख नतोन्नती । क्षिप्रं मत्स्य इवोत्प्लुत्य परेषां निपतन् पुरः ॥७८॥ कुर्वन् वक्षोभुजद्वंद्व, विज्ञप्तीं द्राविडीमिव । पूज्यात्मासादनाकारी, गुर्वादिजनभोषितः ॥७६॥
-
भय सप्तकवित्रस्तः, परिवारद्विगवतः । समाजतो वहिर्भूय किंचिल्लज्जाकुलाशयः ॥८०॥ प्रतिकूलो गुरोर्भूत्वा कुर्वाणो जल्पनादिकम् । कस्यचिदुपरि क्र ुद्धस्तस्याकृत्वा क्षेमा त्रिधा ॥ ८१ ॥ ज्ञास्यते वंदनां कृत्वा भ्रमयंस्तर्जनीमिति । हसनोद्धहने कुर्वन, भुकुटी कुटिलालकः ॥८२॥ निकटीभूय गुर्वादे, राचार्यादिमिरीक्षितः । करदानं गणेर्मत्वा कृत्वा दृष्टिपथं गुरोः ॥८३॥ लब्ध्वोपकरणादीनि तेषां लाभाशयापि च ।
संपूर्ण विधानेन,
सूत्रीदितपिधायकम् ॥ ८४ ॥
कुर्वन् मूक इवात्यर्थं, हॅ कारादि पुरः सरः । वंदारूणां स्वशब्देन परेषां छादयन् ध्वनिम् ॥ ८५॥
"
1