________________
जीवप्रभेदाः ]
न्यायप्रकाशसमलते - अथ पर्याप्तापर्याप्तभेदभाजस्सूक्ष्मादि सप्तविधान जीवान् दिङ्मात्रेण निदर्शयति
सूक्ष्माश्च निगोदादिवर्तिनः । बादराः स्थूलपृथिवीकायिकादयः। द्वीन्द्रियाः क्रिम्यादयः। त्रीन्द्रियाः पिपीलिकादयः। चतुरिन्द्रिया भ्रमरादयः॥
सूक्ष्माश्चेति । सूक्ष्मजीवानां पृथिव्यादिपञ्चकायप्रभेदत्वेऽपि सूक्ष्मतरत्वादेकस्मिन् शरीरेऽप्यनन्तानां सद्भावाच्च निगोदस्य सूक्ष्मपृथ्वीकायिकाद्यपेक्षया प्रथममुपादानं, आदिना च 5 सूक्ष्माणां पृथिवीकायिकादीनां ग्रहणम् । बादरैकेन्द्रियान्निदर्शयति-बादरा इति, पृथिव्येव कायः पृथिवीकायः, स्थूलश्चासौ पृथिवीकायश्च स्थूलपृथिवीकायः, स विद्यत एषान्ते स्थूलपृथिवीकायिकास्त आदिर्येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः । न च स्थूलः पृथिवीकायो येषामिति बहुव्रीहिणैव विवक्षितार्थलाभे न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर' इति न्यायेन कर्मधारयान्मत्वर्थो न कार्य इति वाच्यम् , असुब्वत इति व्याकरणमहा- 10 भाष्यप्रयोगात् कृष्णसर्पवद्वल्मीकमित्यादिलौकिकप्रयोगाचोक्तनियमस्य क्वाचित्कत्वात् । आदिनाऽप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकानां ग्रहणम् । स्पर्शेन्द्रियमात्रत्वादेषामेकेन्द्रियत्वं बोध्यम् । यद्यपि पृथिवीकायिकादिषु नोपयोगादीनि जीवलक्षणानि व्यक्तानि तथापि हृत्पूरकव्यतिमिश्रमदिरातिपानपित्तोदयाकुलीकृतान्तःकरणस्याव्यक्तचेतनेवात्रापि चेतनाऽव्यक्ताऽभ्युपगन्तव्या । न च तत्राव्यक्तचेतनालिङ्गानि श्वासोच्छ्वासादीनि सन्ति न 15 त्वत्र किमपीति वाच्यम्, अर्शोमांसाङ्कुरवत्समानजातीयलतोद्भेदादीनां चेतनाचिह्नानां सत्त्वात् , कठिनपुद्गलात्मकानामरमादीनामपि शरीरानुगतास्थिवत्सचेतनत्वं बोध्यम् ॥ अत्र पृथिवीकायिकादिजीवेष्विमानि प्रमाणानि विज्ञेयानि, सन्ति पृथिवीकायिका जीवास्तदधिष्ठितशरीरोपलब्धेर्गवाश्वादिवत् । केनचिदभिसन्धिमताऽऽहृतमिदं शरीरं, कफरुधिराङ्गोपाङ्गादिपरिणतेः, अन्नादिवत् । उत्सृष्टमपि केनचिदभिसन्धिमता, आहृतत्वादन्नमलवत् । 20 आपः सचेतनाः शस्त्रानुपहतत्वे सति द्रवत्वात् , हस्तिशरीरोपादानकललवत् । तत्रैवानुपहतद्रवत्वात्, अण्डकमध्यस्थितकललवत् एवं च्छेद्यत्वाद्भेद्यत्वादुत्क्षेप्यत्वाद्भोज्यत्वाऽयत्वाद्रसनीयत्वात्स्पर्शनीयत्वादश्यत्वादित्यादयो हेतवो बोध्याः । सर्वेषां पुद्गलद्रव्याणां द्रव्यशरीराभ्युपगमान्नानैकान्तत्वं हेतूनाम् । तथा सचेतना हिमादयः अप्कायत्वादितरोदकवत्, जीवशरीराण्यङ्गारादयः, छेद्यत्वादिभ्यः । अङ्गारादौ प्रकाशपरिणाम आत्मसंयोगाविर्भूतः 25 शरीरस्थत्वात् खद्योतदेहपरिणामवत् , अङ्गारादीनामूष्मा आत्मसम्प्रयोगपूर्वकः शरीरस्थत्वाज्वरोष्मवत् । सचेतनं तेज: यथायोग्याहारोपादानेन वृद्धिविशेषवत्त्वात् पुरुषाङ्गवत्, वृक्षा जीवशरीराणि, अक्षाद्युपलब्धिभावात्पाण्यादिसंघातवत् , कदाचित् सचित्ता अपि वृक्षा जीव