________________
तस्वन्यायविमाकरे
[द्वितीयकिरणे मनुष्यक्षेत्रेषु साधारणं तथापि सम्यग्दर्शनज्ञानचारित्रात्मकमुक्त्युपायस्य ज्ञातारः कर्त्तार उपदेष्टारश्च भगवन्तः परमर्षयस्तीर्थकरा अत्रोत्पद्यन्तेऽत्रैव जातास्सिद्ध्यन्ति तस्मात्सकलकर्माग्नेविध्यापनाय सिद्धिभूमयः कर्मभूमय इत्यस्यार्थः, अकर्मभूमिषु वर्तमानानाश्च मनुष्याणां ज्ञान
दर्शनयोस्सत्त्वेऽपि सततभोगपरिणामित्वेन सर्वदा चरणप्रतिपत्तिर्नास्ति, यद्वाऽसिकृषिमषि5 विद्यावणिशिल्पात्मकषड्विधकर्मणां भरतैरावतविदेहेष्वेव पूर्वोक्तेषु दर्शनाकर्मभूमय इति भावः । ततश्च विदेहश्चतुर्विधः पूर्वविदेहो यो मेरोर्जम्बूद्वीपगतः प्राग्विदेहः, एवं पश्चिमतस्सोऽपरविदेहः, दक्षिणतो देवकुरुनामा विदेहः, उत्तरतस्तु उत्तरकुरुनामा विदेह इति । ननु पूर्वापरविदेहयोः कर्मक्षेत्रानुभावकत्वेन महाविदेहव्यपदेशताऽस्तु, देवकुरुत्तरकुरूणां
त्वकर्मभूमित्वेन कथं महाविदेहत्वेन व्यपदेशो, मैवम् , प्रस्तुतक्षेत्रयोर्भरताद्यपेक्षया महाभोग10 त्वान्महाकायमनुष्ययोगित्वान्महाविदेहदेवाधिष्ठानत्वाच्च महाविदेहशब्दवाच्यत्वोपपत्तेरिति ।।
___ ननु जम्बूद्वीपादिस्वयम्भूरमणसमुद्रान्ता इति पूर्वमुक्तं तत्र के जम्बूद्वीपादयः के च समुद्रा इत्यत्राह---
एवं लवणोदकालोदपुष्करोदवरुणोदक्षीरोदघृतोदेक्षुवरोदनन्दीश्वरोदारुणवरोदादिभिः समुद्रैः क्रमेणान्तरिता जम्बूधातकीखण्डपुष्करवरवरु15 णवरक्षीरवरघृतवरेक्षुवरनन्दीश्वरारुणवरादयोऽसंख्यातास्स्वयम्भूरमणपर्यन्ता द्वीपसमुद्राः परित एकरज्जुविष्कम्भे वर्तन्ते ॥
एवमिति । समस्तद्वीपसमुद्राभ्यन्तर्भूतत्वेनादौ जम्बूवृक्षणोपलक्षितो जम्बूद्वीपस्तं परिवृत्य लवणरसास्वादनीरपूर्णो लवणसमुद्रस्तं परिक्षिप्य धातकीवृक्षखण्डोपलक्षितो धातकी
खण्डस्तमावृत्य विशुद्धोदकरसास्वादः कालोदस्तं परिक्षिप्य पद्मवरैरुपलक्षितः पुष्करवर20 स्तस्य परितश्शुद्धजलरसास्वादः पुष्करोदस्तमभितो वरुणवरद्वीपः ततो वारुणीरसास्वादो
वरुणोदस्ततः क्षीरवरो द्वीपस्ततः क्षीररसास्वादः क्षीरोदस्ततो घृतवरस्तमभिव्याप्य घृतरसास्वादो घृतोदस्तत इक्षुवरस्तं परिवृत्येक्षुरसास्वाद इक्षुरसः ततो नन्दीश्वरवरस्ततो इक्षुरसास्वाद एव नन्दीश्वरोदस्ततोऽरुणवरस्ततश्चक्षुरसास्वाद एवारुणवरोद इत्येवमादयोऽसंख्याता द्वीपसमुद्रास्स्वयंभूरमणसमुद्रपर्यन्ताः परितो वलयाकारेणैकरज्जुविस्तृते रत्नप्रभापीठे वर्तन्ते
च पल्योपमायुष्काश्चतुर्थातिक्रमभोजिनो गव्यूतिप्रमाणशरीरोच्छायाः वज्रर्षभनाराचसंहननिनः समचतुरस्त्रसंस्थानाः, पञ्चसु हरिवर्षेषु पञ्चसु रम्यकेषु द्विपल्योपमायुष्काः षष्ठभक्तातिकमाहारग्राहिणो द्विगव्यूतिप्रमाणशरीरोच्छ्रायाः संहननसंस्थानाभ्यां पूर्वोक्ताभ्यां युक्ताः, पञ्चसु देवकुरुषु पञ्चसूत्तरकुरुषु त्रिपल्योपमायुष्काः अष्टमभक्तातिकमाहारिणः गव्यूतित्रयप्रमाणशरीरोच्छायाः पूर्वोक्तसंहननसंस्थानयुता मनुष्या भवन्ति ॥