________________
वैयावृत्यम् ]
म्यायप्रकाशसमलङ्कृते
: ५४१ :
सागारिकादिनिरीक्षणे त्वप्रमार्जनमध्यन्तर्गर्भितं बोध्यम् । एवं विदधतः प्रमार्जनासंयमो भवतीत्याशयेनाह दृष्टिदृष्टेत्यादिना ॥
अथ कायादिसंयममाख्याति -
धावनादिदुष्टक्रियानिवृत्तिशुभक्रियाप्रवृत्त्युभयरूपः कायसंयमः । हिंस्र परुषादिनिवृत्तिशुभवाक्प्रवृत्त्युभयरूपो वाक्संयमः । अभिद्रोहा- 5 दिनिवृत्तिपूर्वक धर्म ध्यानादिप्रवृत्तिर्मनस्संयमः । पुस्तकाद्यजीव कायसंयम उपकरणसंयमः ॥
धावनादीति । संयमोऽयं न केवलं शरीरस्य सर्वात्मनोपरमरूपोऽशक्यत्वादपि तु यथाशास्त्रं प्रवृत्तिनिवृत्तिरूपः, केभ्यः कायस्य निवृत्तिरित्यत्राह घावनेति, आदिना वल्गनप्लवनादीनां परिग्रहः । गमनागमनादिष्ववश्यकरणीयेषु धर्मसाधनभूतेषु च सोपयोगं काय- 10 व्यापारः प्रवृत्तिरूप इत्याशयेनोक्तं शुभक्रियाप्रवृत्तीति । वाक्संयममाचष्टे हिंस्रेति, प्राणव्यपरोपणे जातशक्तिर्हिस्रः परुषं रूक्षं स्नेहरहितं परोद्वेगकारि, आदिना पिशुनासभ्यादीनामुपग्रहः, ईदृशवचसो निवृत्तिः, शुभवचसि सूत्रमार्गानुसारप्रवृत्तार्थे निजपरार्थानुग्राहकेऽरागद्वेषयुक् प्रवृत्तिश्च वाक्संयम इत्यर्थः । तथा च पृथिवीकायिकारम्भादिप्रेरणरहिता परुषनिष्ठुरादिपरपीडाकरप्रयोगनिरुत्सुका व्रतशीलदेशनादिप्रधानफला हितमितमधुरमनोहरा संयतस्य 15 योग्या वाक्, तदधिष्ठानाश्च सर्वसम्पद् इति भावः । मनस्संयममाचष्टेऽभिद्रोहेति, स्पष्टम् । उपकरणसंयममाह पुस्तकादीति, अजीवरूपाण्यपि पुस्तकादीनि दुष्षमादिदोषात्तथाविधप्रज्ञाऽऽयुष्कश्रद्धासंवेगोद्यमबलादिहीनाद्यकालीन विनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्व यतनया धारयतोऽजीव संयमापरपर्याय उपकरणसंयम इति भावः ॥
अथ वैयावृत्त्यमाख्याति-
शास्त्रोदितविधिना गौरवजनक क्रियानुष्ठानप्रवृत्तिर्वैयावृत्यम् । तच्चाचार्योपाध्यायतपस्विशैक्षकग्लान गणकुलसङ्घ साधुसमनोज्ञसम्बन्धित्वादशविधम् ।
25
. शास्त्रोदितविधिनेति । आगमोक्तप्रकारेण न तु यथालोकमिति भावः, सामायिकादिक्रियानुष्ठानप्रवृत्तेर्वैयावृत्त्यरूपत्वाभावादाह गौरवजनकेति, भावतीर्थंकरनामकर्मबन्धजनकक्रियानुष्ठानप्रवृत्तिरित्यर्थः, आहारादिसाहाय्येन वैयावृत्त्येन हि तीर्थकरनामगोत्रं कर्म बध्नाति, ताश्च क्रियाः क्षेत्रवसतिप्रत्यवेक्षणं शुश्रूषणं भेषजक्रियाः कान्तारविषम दुर्गोपसर्गेषु
20