________________
: ५३४ :
तत्त्वन्यायविभाकरे
[ प्रथमकिरणे निवेशो रूपम्, कश्चित्तेनापि माद्यति, कारणादिपर्यालोचनया च तेनापि मदो न कार्यः । ऐश्वर्यं धनधान्यादिकम् तेनापि कर्मानुभावादप्राप्तेन प्राप्तेन वा संरक्ष्यमाणेन क्लेशकारिणाकाण्डेभङ्गुरेणाऽऽयतावायासबहुलेन को मद इत्येवं प्रत्याचक्षीत । मातुरन्वयः कुलम्, तेनापि जातिमदवन्न कार्यः । तपो बाह्यान्तरभेदभिन्नम्, तेन चाहमेव तपस्वीति मन्यमानः परान् 5 परिभवति, तस्माच्चाशुभं कर्म बन्धमेति यदनेकभवपरम्परासु परिनिष्ठास्यतीति सापायमवगम्य तन्मदं प्रत्याचक्षीत । श्रुतमाप्तप्रणीत आगमः, तद्विज्ञानेनाहमेवैको विज्ञो नापर इति माद्यति तस्माच्चान्यं बालिशमेव मन्यते तच्च निजिघृक्षुरेवं विचिन्तयेत् क्षयोपशमो हि प्रकर्षाप्रकर्षरूपो मत्तोऽन्येऽपि बहुश्रुताः सन्त्येव, अहं कदाचिदन्येभ्योऽल्पश्रुतः आगमानामतिगहनार्थत्वात्, अधिगतश्रुतोऽपि दुरधिगततदर्थः स्यामिति श्रुतमदत्यागः श्रेयान् । 10 लाभः प्राप्तिः, विज्ञानतपोऽभिजनशौर्याद्याधिकान्नृपतिसन्मित्रभृत्यस्वजनेभ्यो विशिष्टफलं सत्कार सन्मानादिकमहमेव लभेयं नापरः प्रयत्नवानपि इति स्वलाभेन माद्यन्ति सकलजनवल्लभतां प्राप्तोऽहमयमपरो न कस्मैचिद्रोचते वचनमप्यस्य नाद्रियन्तेइति सर्वोऽप्ययं लाभमदो निग्रहीतव्य एव लाभान्तरायकर्मोदयादलाभस्तत्क्षयोपशमाच्च सत्कारादिलाभः, संसारे परिभ्रमतो जीवस्य कादाचित्को न शाश्वतः कर्मतन्त्रत्वात्संसारानुबन्ध्येवेति लाभ - 15 मदत्यागः श्रेयस्करः । वीर्यं पराक्रमः, तन्मदोऽपि विचारोंत्त्याज्यः, वीर्यान्तरायक्षयोपशमाद्वीर्यस्य प्रादुर्भावः, संसारानुबन्धिनस्तस्य कषायरूपत्वेनाशाश्वतत्वान्न तन्मदः कार्यः, बलिनोsपि हि पुरुषा नैर्बल्यमुपयन्तो दृश्यन्ते निर्बलाश्च बलवन्तस्तथा व्याधिजराप्रभृतिपूद्भूतबलेषु चक्रवर्त्तिह रिसीरिणोऽपि सीदन्ति ससुरासुराः किमुतान्ये जना इति वीर्य - मदाद्वद्युपरमः श्रेयानिति । अहम्भाव इति मद इत्यर्थः । मार्दवविरोधीति, मदस्थानैरे20 भिरष्टभिर्मत्तः परात्मनिन्दाप्रशंसाभिरतस्तीत्रत राहङ्कारोपहतमना इहामुत्राशुभफलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते तस्मादेते श्रमणधर्मस्य मार्दवस्य विघातका इति भाव: । अत इति, यत एते मार्दवविरोधिनोऽत एवेत्यर्थः, ततो निवर्त्ततेति, एषां मदस्थानानां निग्रहो विधेय इत्यर्थः ॥
• मायाप्रतिपक्षिभूतमार्जवमाह -
"
१. वीर्यं द्विविधं औदयिकभावनिष्पन्नस्य कर्म, औदयिकोऽपि भावः कर्मोदयनिष्पन्न एव बालवीर्यम् वीर्यान्तरायक्षयजनितं जीवस्य सहजं वीर्य, चारित्रमोहनीयोपशमक्षयोपशमजनितञ्च पण्डितवीर्यमिति । आभ्यां नानाविधक्रियासु प्रवर्त्तमानमुत्साहबलसम्पन्न पुरुषं दृष्ट्वा वीर्यवानयमिति व्यपदिश्यते तथा तदावारककर्मणः क्षयादनतबलयुक्तोऽयमिति च व्यपदिश्यत इति ॥