________________
: ५२६ :
तत्त्व न्यायविभाकरे
[ प्रथमकिरणे
एकत्र देशे यदर्थवाचकत्वेन रूढं यद्वचनं तदन्यत्र तदवाचकत्वेन त्यज्यमानमपि व्यवहारप्रवृत्तिहेतुत्वात्सत्यम् । यथा कोङ्कणादिषु पयः पिज्जमित्युच्यत इत्यादि । सम्मतसत्यं सकललोकसम्मत्या सत्यत्वेन प्रसिद्धं यथा पङ्कजन्यत्वस्य कुमुदकुवलयादौ तुल्यत्वेऽपि अरविन्दमेव पङ्कजमित्या बालगोपालप्रसिद्धमितरत्र त्वसम्मतत्वादसत्यम् । स्थापनासत्यं यथाऽक्षरविन्यासा5 दादयं माषकः कार्षापणो वा शतमिदं सहस्रमिदमित्यादि । नामसत्यं यथा कुलं धनं वावर्धयन्नपि कुलवर्द्धनोऽसौ धनवर्द्धनोऽसाविति वचनम् । रूपसत्यं यथा तद्गुणस्य तथारूपधारणं दम्भेन गृहीतयतिवेषस्य यतिरयमिति । प्रतीत्यसत्यं वस्त्वन्तरमाश्रित्य वस्त्वन्तरे दीर्घत्वह्रस्वत्वादिभणनं यथा कनिष्ठाङ्गुल्यपेक्षयाऽनामिका दीर्घा मध्यमापेक्षया ह्रस्वेति, अनन्तपरिणामस्य तादृशतादृश सहकारिसन्निधाने तत्तद्रूपाभिव्यक्ते स्सत्यत्वम् । 10 व्यवहारसत्यं यथा गिरिगततृणादिदाहे गिरिर्दहतीत्यादिकम् । भावसत्यं यथा पञ्चवर्णसम्भवे सत्यपि शुक्ला बलाकेत्यादिकम् । योगसत्यं यथा छत्रयोगाद्दण्डयोगाद्वा कदाचित्तयोरभावेऽपि छत्री दण्डीत्यादिवचनम् । औपम्यसत्यं यथा समुद्रवत्तडाग इति । अथ मृषा अपि दशभेदाः क्रोधमानमायालोभप्रेमद्वेषहास्यभयाख्यायि कोपघातनिस्सृतभेदात्, क्रोधनिस्सृतं वचनं यथा क्रुद्धः पिता पुत्रं प्रत्याह न मे त्वं पुत्र इत्यादि । माननिःसृतं 15 मानात्कश्चिदल्पधनोऽपि वक्ति महाधनोऽहमित्यादि । मायानिस्सृतं यथा मायाकारप्रभृतय आहुर्नष्टो गोलक इत्यादि । लोभनिस्सृतं यथा वणिकप्रभृतयोऽन्यथाक्रीतमेवेत्थं क्रीतमित्यादि । प्रेमनिःसृतं यथाऽतिरिक्तानां वचनं रूयादिकं प्रत्यहं तव दास इत्यादि । द्वेषनिःसृतं यथा गुणवत्यपि निर्गुणोऽयमित्यादि । हास्यनिस्सृतं यथा गृहे स्थितमपि हास्यान्नात्र मे पितेत्यादि । भनिःसृतं यथा तस्करादिभयेऽसमञ्जसाभिधानम् । आख्यायिका निस्सृतं यथा काल्पनिक. 20 कथाद्यभिधानम् | उपघातनिःसृतं यथाऽचौरे चौरस्त्वमित्य सभ्याख्यानम् । सत्यामृषारूपश्च वचनं उत्पन्न विगतमिश्रकजीवाजीव जीवाजीवानन्तप्रत्येकाद्धाद्धाद्धा मिश्रितभेदादशविधम् । उत्पन्नमिश्रितं यथा दशन्यूनाधिकभावेन दारकाणां कचिद्राम उत्पादेऽद्य तत्र दश दारका उत्पन्ना इत्यादि, तथा वस्ते शतं दास्यामीत्युक्त्वा पञ्चाशद्दानम् अत्र लोके मृषात्वादर्शनादनुत्पन्नांशे मृषात्वव्यवहाराच्च । विगतमिश्रितं यथा तथैव मरणकथनम् । मिश्रकमिश्रितं यथा 25 तथैवाद्य नगरे दश दारका जाता दश वृद्धा विगताश्चेति । जीवमिश्रितं यथा जीवन्मृतकृमिराशौ जीवराशिरिति । अजीवमिश्रितं यथा प्रभूतमृतकृमिराशौ स्तोकेषु जीवत्सु अजीवराशिरसाविति । जीवाजीवमिश्रितं यथा तत्रैव राज्ञावेतावन्तो जीवन्त्येतावन्तश्च मृता इति । अनन्तमिश्रितं यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायस्सर्वोऽप्येष इत्यभिधानम् । प्रत्येमिश्रितं यथा प्रत्येकमनन्तेन सह दृष्ट्वा सर्वोऽपि प्रत्येक इति कथनम् । अद्धा मिश्रितं यथा