________________
व्रतानि ]
म्यायप्रकाशसमलङ्कृते
: ५२५ :
अद्वतीति । अचौरं चौर इत्याक्रोशनमलीकमित्यर्थः । अप्रियमपथ्यश्च व्यवहारतसत्यपि अप्रीतिकारित्वादायतावहितकारित्वात्परमार्थतोऽसत्यम्, एवंविधाद्वचनात्सर्वथा ज्ञानश्रद्धानपूर्वकं विरमणं सत्यव्रतं द्वितीयमित्यर्थः । ननु ऋतशब्दस्सत्यार्थे वर्त्तते सत्सु साधुस्सत्यं प्रत्यवायकारणानिष्पादकत्वात् न ऋतमनृतमसत्यमित्यर्थः, तथा च मिथ्यावचनमसत्यमित्येवोच्यतां लाघवादित्याशङ्कायामाहासत्यमिति, अयं भावो मिध्याशब्दो 5 त्रिपरीतार्थे वर्त्तते तेन भूतनिवाभूतोद्भावनार्थान्तराणामेवासत्यत्वं स्यात् यथा नास्त्यात्मा सर्वंगत आत्मेत्यादिवचनानि यत्तु विद्यमानार्थविषयं व्यवहारतस्सत्यमपि प्राणिपीडाकरं परमार्थतोऽसत्यरूपं गर्हात्मकवचनमसत्यं न भवेदिति न तथोपन्यासः साधुरिति, उदाहरणान्याहाद्यमिति, भूतनिह्नवात्मकमली कमित्यर्थः केचिदात्मनः कर्त्तर्विद्यमानस्यानुभववेद्यस्य शुभाशुभकर्माधारस्यानुभवस्मरणाद्याधारस्य मोहान्नास्तित्वं प्रतिजानते, तेषामभिधानं 10 भूतनिवरूपमिति भावः । अभूतोद्भावनस्य दृष्टान्तमाहात्मेति केचित्स्वरुच्या यथावस्थितमसंख्येयप्रदेशपरिमाणमाश्रयवशात्संकोचविकासधर्माणमरूपरसगन्धस्पर्श मनेक प्रकार क्रियमा त्मानमवधूयाज्ञानबलेन सर्वगतं निष्क्रियमङ्गुष्ठपर्वमादित्यवर्णं प्रमाणशून्यं समुद्भावयन्ति तदेतेषामभिधानमभूतोद्भावनात्मक मनृतमिति भावः । अर्थान्तरं निदर्शयति गवीति, यो गां तुरङ्गमं ब्रवीति तुरङ्गमञ्च गामिति मौढ्याच्छाठयाद्वा वैपरीत्येन तद्वचनमर्थान्तररूपमसत्य- 15 मित्यर्थः । शास्त्रप्रतिषिद्धं कुत्सितं वागनुष्ठानं गर्हा, तामुदाहरति क्षेत्रमिति, हिंसानिवृत्ति - प्रतिबन्धकत्वादस्य वचनस्यासत्यत्वम्, हिंसानिवृत्तिपरिरक्षणार्थं मृषावादादिनिवृत्तेरुपदिष्टत्वात् । काणं प्रति काण इतीति, निष्ठुरवचनमेतत्, तदपि परपीडोत्पादहेतुत्वात्सत्यमपि गर्हितम्, एवं छलदम्भकटुकादिवच सामनृतत्वं भाव्यम् । अत्र च व्रते चतस्रो भाषा द्वाचत्वारिंशद्भेदभिन्नाः सम्यगवबोध्याः, तत्र व्यवहारनयेन सत्या, मृषा, सत्यामृषा, असत्यामृषा 20 चेति चतुर्विधा भाषा । निश्चयनयेन तु सत्यासत्यभेदाद्विधा, आराधकत्व विराधकत्वरूपभेदागुण्यात् । शुद्धनयेन देश सर्वभेदेनाराधाकत्वविराधकत्व भेदाभावात्, एकदा योगद्वयस्य चानभ्युपगमात्, अन्यथा शबलकर्मबन्धप्रसङ्गात् । तत्र सत्यं जनपदसम्मतस्थापनानामरूपप्रतीत्यव्यवहारभावयोगौपम्य सत्यभेदेन दशविधम् । जनपदसत्य नानादेशभाषारूपम्,
و
१. पुण्यं पापमपि न बुद्धयादिवदात्मगुणः कर्मण आत्मगुणत्वे तस्य पारतंत्र्ये निमित्तं न भवेत् । न हि यो. यस्य गुणः स तस्य पारतंत्र्यनिमित्तं भवति यथा पृथिव्यादे रूपादिः । अभ्युपगम्यते च परैः कर्मात्मगुणमिति । न चात्मनः पारतंत्र्यमसिद्धम् हीनस्थानपरिग्रहवत्त्वात्तत्सिद्धेः । मद्योद्रेकपारतंत्र्येण पुरुषेणाशुचिस्थानपरिग्रहवत् । शरीरं हि हीनस्थानमात्मनो दुःखहेतुत्वात् । न च गुणत्वेऽपि क्रोधादीनां पारतंत्र्यनिमित्तत्वं दृष्टमिति वाच्यम् तेषां पौगलिकत्वेन गुणत्वानुपपत्तेः, भाव क्रोधादीनान्तु न पारतंत्र्यनिमित्तत्वमिति पुण्यपापे द्रव्यरूपे एवेति ॥