________________
: ४१२ :
तरवन्यायविभाकरे
[ षष्टकिरणे
पदार्थोपस्थितिः, अव्यवधानं व्यवधानाभावः तेन युगपन्नानापदार्थोपस्थितावपि न क्षतिः, तच्चार्थसिद्धं, तत्तत्पदार्थशाब्दबुद्धौ तत्तत्पदार्थोपस्थितेर्हेतुतया विनाऽव्यवहितो - स्थिति शाब्दबोधासम्भवात् । ननु वर्णानां समुदायः पदं तत्समुझयो वाक्य - मित्युक्तं, तत्र व्यस्तानामर्थ प्रतिपादकत्वे वर्णेनैकेनैव गवाद्यर्थप्रतिपत्तौ द्वितीयादिवर्णोच्चारणा5 नर्थक्यापत्तिः, तत्समुदायोऽपि च न सम्भवति, कमोत्पन्नानामनन्तरविनष्टत्वेन समुदायासम्भवात्, न च युगपदुत्पन्नानां तेषां तत्सम्भावना युक्ता, एकपुरुषापेक्षया युगपदुत्पादासम्भवात् प्रतिनियतस्थानकरणप्रयत्नप्रभवत्वात्तेषाम् । भिन्नभिन्नपुरुषप्रयुक्तगकारौकारविसर्जनीयानां नहि समुदायार्थप्रतिपादकत्वं दृष्टम् । न चान्त्यो वर्णः पूर्व पूर्व वर्णानुगृहीतोऽर्थप्रत्यायक इति साम्प्रतम्, पूर्ववर्णानामन्त्यवर्णं प्रत्यनुग्राहकत्वायोगात् । अनुप्रा10 हकत्वं हि न जनकत्वं वर्णाद्वर्णोत्पत्तेरभावात् नियतस्थानादिसम्पाद्यत्वाद्वर्णानाम् । नाप्यर्थज्ञानोत्पत्तौ सहकारित्वं, अविद्यमानानां सहकारित्वानुपपत्तेः, नवा पूर्ववर्णानुभव जास्संस्कारास्तत्सहायतां प्रतिपद्यन्ते, संस्काराणां स्वोत्पादकविषयस्मृतिहेतुत्वादिति चेन्न परिमितसंख्यानां पुद्गलद्रव्योपादानापरित्यागेनैव परिणतानामश्रावणस्त्रभाव परित्यागव्याप्त श्रावणस्वभावानां विशिष्टानुक्रमयुक्तानां वर्णानां वाचकत्वाच्छन्दत्वाभ्युपगमात् । सोऽपि क्रमो 15 वर्णेभ्यो नार्थान्तरमेव वर्णानुविद्धस्य प्रतीते:, नापि वर्णा - एव क्रमः, तद्विशिष्टतया तेषां प्रतीतेः न च तद्विशेषणत्वेन प्रतीयमानस्य क्रमस्यापह्नवो युक्तः, वर्णेष्वपि तत्प्रसक्तेः | ततो भिन्नाभिन्नानुपूर्वी विशिष्टा वर्णा विशिष्टपरिणामवन्तः शब्दाः, ते च पदवाक्यादिरूपतया व्यवस्थिता इति ॥
सोऽयं शब्दो द्विविधः प्रमाणात्मको नयात्मकश्चेति यतः कार्त्स्न्येन तत्त्वार्थाधिगमः 20 स प्रमाणरूप:, यथाऽन्तर्बहिर्वा भावराशिः स्वरूपमाबिभर्ति तथैव तं प्रकाशयितुं सप्तभङ्गीसमनुगत एवं शब्दस्समर्थो भवतीति स एव प्रमाणरूप:, तथैव परिपूर्णार्थप्रापकत्वलक्षणताविकप्रामण्यनिर्वाहात् । देशतस्तत्त्वार्थाधिगमकस्तु नयात्मकः परिपूर्णवस्त्वेकदेशप्रापकत्वात्, एतत्स्वरूपमग्रे वक्ष्यते । तत्र सप्तभङ्गीस्वरूपमादौ दर्शयति
अनेकान्तात्मके पदार्थे विधिनिषेधाभ्यां प्रवर्त्तमानोऽयं शब्दस्सप्त25 भङ्गीं यदानुगच्छति तदैवास्य पूर्णार्थप्रकाशकत्वात्प्रामाण्यम् । घटोs - स्तीत्यादिलौकिकवाक्यानामर्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येऽपि न वास्तविकं प्रामाण्यं, पूर्णार्थाप्रकाशकत्वात् सप्तभङ्गी समनुगमाभावाच्च ॥
अनेकान्तात्मक इति । सदसन्नित्यानित्यादिसकलैकान्तपक्ष विलक्षणजात्यन्तरसदसत्त्व