________________
मनोनिरूपणम् । ]
न्यायप्रकाशसमलङ्कृते
: ३३७ :
परतो मतिज्ञानमेव श्रुतज्ञानं भवति तच्च न सर्वेषामिन्द्रियाणामर्थावग्रहात् परतः, किन्तु मनोवग्रहात् परतो मतिः श्रुतीभवतीति श्रुतस्य मनोविषयत्वं बोध्यम् । शब्दादिष्विन्द्रियव्यापारानन्तरं मनो व्याप्रियते त्रिकालविषयश्च । ननु मे मनोमुत्र गतमित्याद्यनुभवेन मनो देहान्निर्गत्य जाति स्वप्ने वा ज्ञेयेन सम्बध्य ज्ञानमुत्पादयत्यत इदं किं प्राप्यकारीत्यत्राहाप्राप्यप्रकाशकारीति । ज्ञेयेन सह न संश्लिष्यति मनो विषयकृतानुग्रहोपघाताभावाच्चक्षुर्वदिति, 5 ज्ञेयसंपर्केऽभ्युपगम्यमाने तोयचन्दनादिचिन्तनकाले शैत्यानुभवनेन स्पर्शनवदनुगृह्येत, विषशस्त्रादिचिन्तनसमये च तद्वदेवोपहन्येत न चैवं, तस्मादप्राप्यकारि मन इति, तथा तस्य बहिर्निस्सरणमपि नोपपद्यते भावमनसश्चिन्ताज्ञानपरिणामरूपतया जीवादव्यतिरिक्तत्वेन देहमात्रैव्यापित्वात् | नहि ये देहमात्रव्यापिनस्तेषां बहिर्निस्सरणं युज्यते तद्गतरूपादिवत् । द्रव्यमनसश्च घटादिवदचेतनत्वेन गत्वापि विषय देशम किञ्चित्कारित्वात् । न च तस्य स्वय- 10 मचेतनत्वेऽपि प्रदीपवत् करणत्वात् विषयदेशं प्राप्याऽऽत्मनो ज्ञानं जनयतीति वाच्यम्, द्रव्यमनसोऽन्तःकरणत्वात्, तथा च प्रयोगो यदन्तःकरणं तेन शरीरस्थेनैव जीवो विषयं गृह्णाति यथा स्पर्शनेन, अन्तःकरणञ्च द्रव्यं मन इति, प्रदीपादिकन्तु बाह्यकरणमात्मन इति साधनविकलो दृष्टान्तः । न च मृतनष्टादिकं वस्तु चिन्तयतो मनस उपघातो ज्ञायते, इष्टसंगमविभवलाभादिकञ्च चिन्तयतोऽनुग्रह इति वाच्यम्, असिद्धेः, मनस्त्वपरिणतानिष्ट- 15 पुद्गलनिचयरूपं द्रव्यमनोऽनिष्टचिन्ताप्रवर्त्तनेन जीवस्य देहदौर्बल्याद्यापत्त्या हृन्निरुद्धवायुवदुपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्यानुकूलचिन्ताजनकत्वेन हर्षाद्यभिनिर्वृत्त्या भेषजवदनुग्रहं विधत्ते, अतो जीत्रस्यैवैतौ अनुग्रहोपघातौ द्रव्यमनः करोति, नतु मन्यमानमेर्वादिकं ज्ञेयं मनसः किमप्युपकल्पयतीति । न च चिन्तैव कार्याद्युपघातादिजनिका न द्रव्यमन इति वाच्यम्, तस्या अपि द्रव्यमनोजन्यत्वात् अन्यथा चिन्ताया ज्ञान - 20 रूपत्वेनामूर्त्ततया गगनादिवदुपघाताद्यहेतुत्वापत्तेः । तस्मात्प्राप्यकारीदं न भवतीति भावः ॥
अस्यापि विभागं दर्शयति
इदमपि द्रव्यभावभेदेन द्विविधम् । मनस्त्वेन परिणतमात्मप्रदेशव्यापि पौगलिकं द्रव्यमनः । तदावरणक्षयोपशमजन्योऽर्थग्रहणोन्मुख आत्मव्यापारविशेषो भावमनः ॥
१. तथा चात्र प्रयोगः भावमनः जीवरूपं न देहाद्वहिर्निस्सरति देहमात्रव्यापित्वात् ये देहमात्रवृत्तयो न तेषां वहिर्निस्सरणमुपपद्यते यथा तद्गतरूपादीनां देहमात्रव्यापि च जीवरूपं भावमन इति ॥
४३
25