________________
तस्वन्यायधिभाकरे
[अष्टमकिरणे मतिभिस्सर्वथा परिहरणीयम् । मांसश्च वृष्यतमत्वादवश्यं गाद्धर्यहेतुत्वात्त्याज्य एव । अन्नादयस्तु न तादृशाः! मधु च माक्षिककौतिकभ्रामररूपं त्रिविधमपि विना प्राणातिपातेन न सम्भवतीति तदपि त्याज्यमेव । गोमहिष्यजाविकसम्बन्धिनवनीतमपि वृष्यत्वात्परिहार्यमिति, प्रत्याख्यानमेतेषां द्रव्यक्षेत्रकालभावापेक्षया विवक्षितम् । गोमहिष्यजाविकोष्ट्री 5 सम्बन्धित्वेन क्षीरविकृतिरपि पश्चधा । दधिविकृतिस्तु करभीवर्जा चतुःप्रकारा । घृतविकृतिरपि दधिविकृतिवञ्चतुर्धा । तिलातसीसिद्धार्थककुसुम्बकाख्यानि तैलानि । इक्षुविका. रात्मिका गुडविकृतिः खण्डशर्करावर्जा । घृताद्यवगाहनिष्पन्नाइशष्कुलीप्रभृतयोऽवगाह्याः, एतासां रसविकृतीनां प्रत्याख्यानं तपः, तत्रापि मांसादिचतुर्णां सर्वथा परित्यागः कार्य
एव, क्षीरादिविकृतिषु सर्वेषां परित्यागस्तपस्तत्रासामर्थ्य द्वित्र्यादिपरिग्रहेऽपि न तपो 10 व्याहन्यते, तप्तायःपिण्डप्रक्षिप्तघृतादिबिन्दुवदित्येतत्सूचनाय द्विव्यादीनां त्यागपुरस्सरमि
त्युक्तमिति बोध्यम् । न चानशनोनोदरिकारसत्यागानां वृत्तिपरिसंख्यानावरुद्धत्वेन पृथक निर्देशोऽनुचितो भिक्षाचरणे नियमकारित्वस्य सर्वत्राविशेषादिति वाच्यम् , विशेषात् , भिक्षाचरणे प्रवर्तमानो हि साधुरेतावत्क्षेत्रविषयां कायचेष्टां कुर्वीत, कदाचिद्यथाशक्ति
विषयगणनार्थ वृत्तिपरिसंख्यानं क्रियते । अनशनन्त्वभ्यवहर्तव्यनिवृत्तिः, ऊनोदरिकारस15 परित्यागावभ्यवहर्त्तव्यैकदेशनिवृत्तिपरावतो महान्भेद इति ध्येयम् ॥ सम्प्रति कायक्लेशं लक्षयति
केशोल्लुश्चनादिक्लेशसहनं कायक्लेशः॥ केशेति । कायसम्बन्धी क्लेशः कायक्लेशः, सोऽपि यथातथारूपो न कायक्लेशात्मकं तपोऽत उक्तं केशोल्लुश्चनादीति । आदिना कायोत्सर्गवीरोत्कटुकासनैकपार्श्वदण्डायतशयना20 तापनाऽप्रावृतादीनां ग्रहणम् , तथा चागमानुसारिकेशोल्लुश्चनादिजन्यक्लेशसहनत्वं लक्षणम् ।
संसार्यवस्थायां हि शरीरात्मनोरन्योन्यानुगतत्वेनाभेदात् सति कायक्लेशे तबाराऽऽत्मनोऽपि क्लेशोत्पत्त्या कर्मनिर्जरणादेषां तपोरूपत्वं, विनैकत्वपरिणतिमात्मनस्सुखदुःखासम्भवात् । स्वमात्रकृतकायक्लेशरूपत्वादुद्धिपूर्वकत्वाचास्य स्वपर निमित्तकात् यादृच्छिकोपनताञ्च क्षुधादितो विशेषोऽवसेयः॥
१. सर्वज्ञप्रणीतागमानुसारिकेशोल्लुञ्चनाऽऽतापनानशनादिकायक्लेशो विशिष्टेष्टफलसाधकः, आगमोदि. तत्वे सति कायक्लेशत्वात् वृक्षमूलादिसेवनवीरासननिष्प्रतिक्रियादिवदित्यनुमानेन केशोल्लुञ्चनादिकायक्लेशस्य कर्मविच्छेदहेतुत्वं सिद्धयतीत्याशयेनाह संसार्यवस्थायामिति ॥
त्यो त्यविभिन्नकाशातच शामोदिः