________________
तत्त्वम्यावधिमाकरे
पकिरने याणां मनोवाक्काययोगाः, उपशान्तकषायक्षीणमोहयोश्च मनोवाक्काययोगाः प्रश्नमन्तरेण केवलिनो वाकाययोगौ इत्येवं यथासम्भवं समुदिताः कायादयः कचित् क्रियाहेतवः कचिच्चैकैका अपीति बोध्यम् । एत एव विभागवाक्ये योगत्रिकपदवाच्या इत्यभिप्रायेणाह इतीति ॥
अथेन्द्रियकषायावतैः संकीर्णाश्शुद्धा वा क्रिया एकास्रवत्वं प्रतिपद्यन्ते ताश्चात्मनः 5 समिथ्यात्वकषायकर्मणः क्रियारूपाः परिणामाः पञ्चविंशतिरेवेति ताः क्रमेण व्याचिख्यासराद्यां कायिकीनामक्रियामाह
अनुपरतानुपयुक्तभेदभिन्ना कायजन्यचेष्टा कायिकी । - अनुपरतेति । कायेन निर्वृत्ता क्रिया कोयिकी, साऽनुपरतानुपयुक्तभेदतो द्विधा, अनु
परतकायिकी नाम प्रदुष्टमिथ्यादृष्ट्यादेः वाङ्मनोनिरपेक्षा पराभिभवाद्यात्मककायोद्यमक्रिया, 10 स्वामी त्वविरतमिथ्यादृष्ट्यादिः, अनुपयुक्तकायिकी नाम प्रमत्तसंयतस्य सुबहुप्रकाराऽनेककर्तव्यतारूपा दुष्प्रयोगकायक्रिया, अस्या अधिकार्यनुपयुक्तसंयत इति भावः ॥
आधिकरणिकीमाहसंयोजननिर्वर्तनभेदभिन्ना नरकादिप्राप्तिहेतुर्विषशस्त्रादिद्रव्यजनिता चेष्टा आधिकरणिकी ॥ 15 संयोजनेति । अधिक्रियते येनाऽऽत्मा दुर्गतिप्रस्थानं प्रति तदधिकरणं परोपघातिकूट
गलपाशादिद्रव्यजातं, तेन निर्वृत्ताऽऽधिकरणिकी, द्विविधा सा संयोजननिर्वर्तनभेदात् । संयोजनं विषगरलहलकूटधनुयंत्रासिमुष्ट्यादीनां सम्बन्धनम् । निर्वर्तनं मूलोत्तरगुणभेदात् द्विधा । तत्र मूलगुणनिर्वर्तन, पश्चानामौदारिकादिशरीराणां मूलतो निष्पादनं, उत्तरगुणनिर्वर्तनन्तु पाणिपादाद्यवयवकरणम् । अथवाऽसिशक्तितोमरादीनामादित एव करणं मूल20 गुणनिवर्तनम् । तेषामेव पानोज्ज्वलीकरणपरिवारादिसंपादनमुत्तरगुणनिर्वर्तनम् । विषश
नादिद्रव्यजनितेति पदं द्रव्याद्रव्येषु वा जनितेति विग्रहभेदेन संयोजननिर्वर्तनार्थवर्णनपरमेवेति बोध्यम् । नवमगुणस्थानं यावद्भवत्येषा क्रिया ।
प्रादोषिकी क्रियामाह
१. कायिक्यां सत्यामवश्यमाधिकरणिकी, कायस्याप्यधिकरणत्वात्, तस्या अपि कायिक्याः प्रद्वेषमन्तरेणासंभवेन प्राद्वेषिक्याऽपि सह परस्परमविनाभावः, पारितापनिक्यास्सत्त्वे तिसृणामाद्यानामवश्यंभावः, एवं प्राणातिपातिक्यास्सत्त्वे चतसृणामवश्यंभावो विज्ञेयः । तत्र कस्यापि जीवस्याद्यत्रिक्रियत्वं कस्याप्याद्यचतुःक्रियत्वं कस्यापि च पञ्चक्रियत्वं भाव्यम् ॥