________________
समीक्रिया ]
याप्रकाशसमलङ्कृते
जीवाजीवविषयक द्वेषजनकक्रिया प्रादोषिकी ॥
#40:
जीवाजीवेति । प्रकृष्टो दोषः प्रदोषः क्रोधादिस्तत्र भवा, सा द्विविधा जीवप्रादोषिकी, अजीव प्रदोषकी चेति, आद्या पुत्रकलत्रादिस्वपरजनविषया, द्वितीया क्रोधोत्पत्तिनिमित्तभूतस्थाणुकण्टकदृषच्छकलशर्करादिगोचरेति भावः, आनवमगुणस्थानमेषा । अस्या एव प्राद्वेषिकीत्यपि नामान्तरमेतत्सूचनायैव मूले क्रोधेत्यनुक्त्वा द्वेषपदोपादानम् ||
पारितापनिक वक्ति-
5
स्वपरसन्तापहेतुः क्रिया पारितानिकी ||
स्वपरेति । इयमपि स्वपरपरितापहेतुकत्वेन द्विविधा । तत्र स्वहस्तेन परहस्तेन वा पुत्रकलत्रादिवियोग दुःखभारातिपीडितस्यात्मनस्ताडनशिरस्फोटनादिना स्वपारितानिकी । पुत्रशिष्यादिताडनादिना परपारितानिकी, एषा चानिवृत्तिबादरगुणस्थानं यावत् ॥
प्राणातिपातिक निरूपयति
स्वपर प्राणवियोगप्रयोजिका क्रिया प्राणातिपातिकी ॥
स्वपरेति । प्राणातिपातः प्राणिविनाशनं तत्प्रधाना क्रिया प्राणातिपातिकी । सा द्विविधा स्वहस्तेन परहस्तेन च, गिरिशिखरपातजलज्वलनप्रवेशशस्त्रपाटनप्रभृतेः स्त्रपरहस्ताभ्यामात्मविषयकरणकारणे | मोहलोभक्रोधाविष्टैः परस्य स्वपरहस्त प्राणच्यावनमिति | आपश्चम- 15 गुणस्थानं यावदियम् ॥
आरम्भिकीमाचष्टे -
१. आरम्भिकीसत्त्वे पारिग्रहिक्यास्सत्त्वमसत्वं वा, अस्यास्सत्त्वेऽत्वारम्भिको स्यादेव, आरंभिकीसत्त्वे नियमेन मायाप्रत्ययिकी स्यात्, वैपरीत्येन तु न नियमः । आरम्भिकीसत्त्वे मिथ्यादर्शनप्रत्ययिक्य प्रत्याख्यानिक्योर्न नियमः, वैपरीत्येन तु नियमः ॥
१५
10
जीवाजीवभेदभिन्ना जीवाजीवघातात्मिका चेष्टाssरम्भिकी ॥
जीवाजीवेति । आरम्भः पृथिव्यादिकायोपघातलक्षणः शुष्कतृणादिच्छेदलेखनादिर्वा तत्र भवा क्रियाऽऽरम्भिकी । जीवेतरविषयेयम् । जीवमात्रश्य जीवेन स्वपरहस्तादिना अजी- 20 वेन दण्डादिना योऽयं घातः प्राणवियोगरूपः, तथाऽजीवस्या लेख्यादौ स्थापनाद्यात्मक चेतनावियुतस्य जीवेन स्वपररूपेणाजीवेन दण्डशस्त्रादिरूपेण योऽयं घातः - विनाशस्तदात्मिका क्रियेत्यर्थः । षष्ठगुणस्थानमेषा ॥