________________
आभासनिरूपणम्
तदेवेदमिति पक्षः तेन तुल्यमिदमिति प्रत्यभिज्ञया तथा । यो यो मित्रातनयः स स श्याम इति पक्षः, यो यः शाकाद्याहारपरिणामपूर्वकमित्रातनयस्स श्याम इति तर्केण तथा। नरशिरःकपालं शुचीति लोकेन तथा । नास्ति प्रत्यक्षातिरिक्तं प्रमाणमिति पक्षीकुर्वतश्चार्वाकस्य पक्षोऽयं स्ववचनेन तथा । . तृतीयो यथा शब्दस्यानित्यत्वमिच्छतश्शब्दो नित्य इति पक्षस्तस्यानभीप्सितसाध्यधर्मविशेषणक इति ॥ पक्षाभासादिसमुद्भूतं ज्ञानमनुमानाभासम् ॥
असत्यां व्याप्तौ तर्कप्रत्ययस्तर्काभासः । यथा यो यो मित्रातनयः स स श्याम इति ॥ • तुल्ये वस्तुन्यैक्यस्य, एकस्मिश्च तुल्यतायाः प्रत्यभिज्ञानं प्रत्यभिज्ञाभासः । यथा तदेवौषधमिति, एकस्मिश्च घटे तेन सदृशमिति ज्ञानम् ॥ .
अननुभूते तदिति बुद्धिः स्मरणाभासः । यथाऽननुभूतशुक्लरूपस्य पुरुषस्य तच्छुक्लं रूपमिति बुद्धिः॥
मेघादौ गन्धर्वनगरादिज्ञानं दुःखादी सुखादिप्रत्यक्षञ्चेन्द्रियानिन्द्रियनिमित्तकसांव्यवहारिकप्रत्यक्षाभासः॥