________________
प्रत्यक्षनिरूपणम्
(५९): मतिश्रुतावधिमनःपर्यवकेवलानि ज्ञानानि ॥
एतान्येव प्रमाणानि । यथार्थनिर्णयः प्रमाणम् । तविविधं पारमार्थिकप्रत्यक्षं परोक्षश्चेति ॥
तत्रावधिमनःपर्यवकेवलानि पारमार्थिकप्रत्यक्षाणि । मतिश्रुते परोक्षे ॥ . परोक्षमपि सांव्यवहारिकप्रत्यक्षस्मरणप्रत्यभिज्ञातर्कानुमानागमभेदात् षड्विधम् ।
अव्यवहितात्मद्रव्यमानसमुत्पन्नं ज्ञानं पारमार्थिकप्रत्यक्षम् । तद्विविधं सकलं विकलश्च । कृत्स्नावरणक्षयात्केवलं ज्ञानं सकलम् । अशेषद्रव्यपर्यायविषयकसाक्षात्कारः केवलम् । इदश्च घातिकर्मक्षयाद्भवति । तद्वानेव सर्वज्ञः ॥ -- अवधिमनःपर्यवौ तु तत्तदावरणक्षयोपशमजन्यत्वाद्विकलौ ॥
इन्द्रियसंयमनिरपेक्षो रूपिद्रव्यविषयकस्साक्षात्कारोऽवधिः। स द्विविधो भवजन्यो गुणजन्य. श्वेति। भवो जन्म, तस्माजन्यो यथा सुरनारकाणाम्, गुणस्सम्यग्दर्शनादि तजन्यो यथा नरतिरश्चाम् ।।
अनुगाम्यननुगामिहीयमानवर्धमानप्रतिपात्यप्रतिपातिभेदात् षड्विधो अवधिः । अवधिमत्पु