________________
द्वारनिरूपणम्
स्वयम्बुद्धबुद्धबोधितैकानेक सिद्धभेदेन
विधाः ॥
( ५७ )
पश्चदश
अनुभूततीर्थकरनामविपाकोदयजन्यसमृद्धयो
मुक्ता जिनसिद्धाः । यथा ऋषभादयः । अननुभूततीर्थकरनामविपाकोदयजन्यसमृद्धयो मुक्ता अजिनसिद्धा: । यथा पुण्डरीकगणधरादयः ॥
प्रवर्तिते तीर्थे मुक्तास्तीर्थसिद्धाः । यथा गणधारिणः । अर्वाक् तीर्थस्थापनाया एव मुक्ता अतीर्थसिद्धाः यथा मरुदेवा ॥
पूर्वभवाऽऽसेवितसर्वविरतिसामर्थ्यजन्य केवल
ज्ञाना ज्ञानप्राप्त्यूर्ध्व बहुलायुषोऽभावाद्गृहस्थावस्थायामेवान्तर्मुहूर्ताभ्यन्तरे मुक्ता गृहिलिङ्गसिद्धाः । यथा भरतचक्रीत्युच्यते । भवान्तराssसेवितसर्वविरतिजन्य केवलज्ञाना अल्पायुष्कास्सन्तस्तापसादिलिङ्गेनान्तर्मुहूर्तान्तरे मुक्ता अन्यलिङ्गसिद्धाः । यथा वल्कलचिरी । रत्नत्रयवन्तो रजोहरणादिलिङ्गेन युक्ता मुक्तास्स्वलिङ्गसिद्धाः यथा साधवः ॥
सम्यग्दर्शनादिमहिम्ना स्त्रीशरीरान्मुक्तास्त्रीलिङ्गसिद्धाः । यथा चन्दनाप्रभृतयः । रत्नत्रयेण पुरुषशरीरान्मुक्ताः पुरुषलिङ्गसिद्धाः । यथा गौतमग