________________
निर्जरानिरूपणम्
(४७) सादुर्भेद्यस्य दिवसमासादिक्रमेण श्रमणपर्यायापनयनं छेदः । प्रारम्भतः पुनर्महाव्रतारोपणं मूलम् । अकृततपोविशेषस्य दुष्टतरस्य कियत्कालं व्रतानारोपणमनवस्थाप्यम् । राजवधादितीर्थकराद्याशातना करणेन यावद् द्वादशवर्षमतिचारपारगमनतो राजप्रतिबोधादिप्रवचनप्रभावनया पुनः प्रव्राजनं पाराश्चितम् ॥
ज्ञानदर्शनचारित्रोपचारान्यतमो विनयः। तत्र नम्रतापूर्वकं ज्ञानाभ्यासो ज्ञानविनयः। जिनेन्द्रोक्तपदार्थषु निश्शङ्कितत्वं दर्शनविनयः। श्रद्धयानुष्ठानेन च चारित्रप्ररूपणं चारित्रविनयः। गुणाधिकेषु अभ्युस्थानाद्यनुष्ठानमुपचारविनयः॥
प्रभुसिद्धान्तोदितसेवाद्यनुष्ठानप्रवृत्तिमत्त्वं वैयावृत्यम् । तच्चाचार्योपाध्यायतपस्विशैक्षकग्लानकुलगणसंघसाधुसमनोज्ञभेदाद्दशविधम् । एतल्लक्षणान्यग्रे वक्ष्यन्ते ॥
कालादिमर्यादयाध्ययनं स्वाध्यायः । चेतसो योगनिरोधपूर्वकैकविषयस्थैर्यतापादनं ध्यानम् । योगनिरोधः केवलिनां ध्यानम् । तदातरौद्रधर्मशुक्लभेदेन चतुर्विधम् ॥
इष्टानिष्टवियोगसंयोगरोगतन्निदानान्यतमविष