________________
संवरनिरूपणम्
( ३१ )
तपोविशेषविशिष्टं परिशुद्धिमच्चारित्रं परिहारविशुद्धिकम् । तदपि निर्विशमानकं निर्विष्टकायिकचेति द्विविधम् । निर्विशमानकाः प्रक्रान्तचारित्रोपभोक्तारः, निर्विष्टकायिकाश्च समुपभुक्तप्रक्रान्तचारित्रकायिकाः। एते चाद्यान्तिमतीर्थकरतीर्थकाल एव ॥
अत्यन्तकृशकषायवच्चारित्रं सूक्ष्मसंपरायः । अयं संक्लिश्यमानको विशुद्ध्यमानकश्चेति द्विप्रकारः । उपशमश्रेणीतः प्रपततः प्रथमः । द्वितीयस्तु श्रेणिमारोहतः ॥
निष्कषायं चारित्रं यथाख्यातम् । इदमप्युपश
कषायाणामुपशमादनुदयाच्चाक्षपकश्रेणिमधिगतस्य तु
मश्रेणिमुपयातस्य न्तर्मुहूर्त्तस्थितिकम् । कषायाणां सर्वथा क्षयाजघन्यतोऽन्तर्मुहूर्त्तस्थितिकालीनमुत्कृष्टतश्च देशोनपूर्वकोटिप्रमाणं बोध्यम् । आद्यं प्रतिपाति, द्वितीयमप्रतिपाति ॥
तत्र द्वाराणि - प्रज्ञापनावेदरागकल्पचारित्रप्रतिसेवनाज्ञानतीर्थ लिङ्गशरीरक्षेत्रकालगतिसंयमसन्निकर्षयोगोपयोगकषायलेश्या परिणामबन्धवेदनोदीरणोपसम्पद्धानसंज्ञाहार भवाकर्षकालमानान्तर समुद्घातक्षेत्रस्पर्शनाभावपरिणामाल्पबहुत्वेभ्यः षट्त्रिं
शद्विधानि ॥