SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ लोकनिरूपणम् ( १०७ ) परीषहादिकृतश्च कुशलमूल इति विभावनं निर्जरभावना । अनया च कर्मपरिक्षयाय यतेत ॥ पञ्चास्तिकायरूपानेकपरिणाम्युत्पादव्ययधौव्यात्मकं लोकं विचित्रस्वभावमिति विचारणा लोकभावना । एतया च निर्ममत्वमुदीयात् ॥ तत्र अलोकभिन्नः केवलिनावलोक्यमानो लोकः । सच पञ्चास्तिकायात्मकः कठिन्यस्तहस्तयुग्मवैशाख संस्थानसंस्थितपादनराकृतिरुत्पत्तिस्थितिव्ययात्म कश्चतुर्दशरज्जुपरिमाण ऊर्ध्वाधस्तिर्यग्भेदभिन्नः ॥ असंख्येययोजनकोटाकोटिप्रमाणा रज्जुः ॥ तत्र रुचकादधो नवशतयोजनान्युल्लंघ्य साधिकसप्तरज्जुप्रमाणो लोकान्तावधिरधोमुखमल्लकाकुतिर्भवनपतिनारकनिवासयोग्योऽधोलोकः ॥ रुचकस्तु रत्नप्रभापरनामक धर्मापृथिव्युपरितन क्षुल्लकप्रतरद्विके मेरुधराधरमध्ये उपर्यधो भावेन स्थितश्चतुरस्राकृतिराकाशप्रदेशाष्टकः || अयश्च मध्यलोकस्य मध्यं दिग्विदिग्व्यवहार मूलम् ॥ रत्नशर्करावालुकापङ्कधूमतमोमहातमः प्रभाषरपर्याया धर्मावंशाशैलाञ्जनारिष्टामघामाघवत्यभिधानास्सप्त पृथिव्योऽधोऽधः पृथुतराः ॥
SR No.007263
Book TitleTattvanyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherChandulal Jamnadas
Publication Year1939
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy