________________
वैयावृत्त्यनिरूपणम् ( १०३ ) क्प्रवृत्त्युभयरूपो वाक्संयमः । अभिद्रोहादिनिवृत्तिपूर्वकधर्मध्यानादिप्रवृत्तिर्मनस्संयमः।
पुस्तकाद्यजीवकायसंयम उपकरणसंयमः ।
शास्त्रोदितविधिना गौरवजनकक्रियानुष्ठानप्रवृत्तिर्वैयावृत्त्यम् । तच आचार्योपाध्यायतपस्वि. शैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञसम्बन्धित्वादशविधम् ।।
ज्ञानाद्याचारे प्रधान आचार्यः। स पञ्चविधः प्रव्राजको दिगाचार्यः श्रुतोद्देष्टा श्रुतसमुद्देष्टाऽऽम्नायार्थवाचकश्चेति ॥
सामायिकादिवतारोपयिता प्रव्राजकः । सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्यः। प्रथमत आगमोपदेष्टा श्रुतोद्देष्टा । उद्दिष्टगुर्वाद्यभावे स्थिरपरिचितकारयितृत्वेन सम्यग्धारणानुप्रवचनेन च तस्यैवागमस्य समुद्देष्टा अनुज्ञाता वा श्रुतसमुद्देष्टा। आम्नायस्योत्सर्गापवादात्मकार्थप्रवक्ता आम्नायार्थवाचकः ॥
आचारविषयविनयस्य स्वाध्यायस्य वाऽऽचायानुज्ञया साधूनामुपदेशक उपाध्यायः ।
किञ्चिदूनषण्मासान्तोग्रतपोऽनुष्ठाता तपस्वी । अनारोपितविविक्तवतः शिक्षायोग्यश्शैक्षिकः । अ