________________
वादनिरूपणम्
( ९९ ) स्फूर्तिमान क्षमी मध्यस्थः सभ्यः । वादोऽयं त्रिभिः सभ्यैरन्यूनो भवेत् ॥
सभ्यरेतैः यथायोगं वादिप्रतिवादिनोः प्रतिनियतवादस्थाननियमनं, कथाविशेषनियमनं, पूर्वोत्तरवादनिर्देशः, तद्वचनगुणदोषावधारणं, तत्त्वप्रकाशनेन यथासमयं वादविरामः, जयपराजयप्रकाशनश्च कार्यम् ॥
प्रज्ञाऽऽज्ञासम्पत्तिसमताक्षमालङ्कृतः सभापतिः। अनेन च वादिप्रतिवादिभ्यां सभ्यैश्च प्रतिपादितस्यार्थस्यावधारणं, तयोः कलहनिराकरणं तयोइशपथानुगुणं पराजितस्य शिष्यत्वादिनियमनं पारितोषिकादिवितरणश्च कर्त्तव्यम् ॥
इति वादनिरूपणम् । पूर्वागमान् पुरस्कृत्य भेदलक्षणतो दिशा । बालसंवित्प्रकाशाय सम्यक्संवित्प्रकाशिता ॥