SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ 7. पू = पवित्र 5. भयपट गश - પરઐપદ t भे... द्वि... 4.व. भे.१. पुनामि पुनीवः पुनीमः पुने पुनासि पुनीथः पुनीथ पुनीषे पुनाति पुनीत: पुनन्ति । पुनीते પરમૈપદ ← લસ્તન ભૂતકાળ→ આત્મનેપદ ५.५. अपुनाम् अपुनीव अपुनीम | अपुनि अपुनीवहि अपुनीमहि द्वि.पु. अपुनाः अपुनीतम् अपुनीत अपुनीथाः अपुनाथाम् अपुनीध्वम् अपुनात् अपुनीताम् अपुनन् | अपुनीत अपुनाताम् अपुनत 8. K[ = 3i3g, 62ME JBL - C तृ. ५. પરૌંપદ ← वर्तमानाण → आत्मनेपछ प्र.पु. द्वि.पु. तृ.पु. વર્તમાનકાળ - → આત્મનેપદ द्वि... पुनीवहे पुनाथे पुनाते ← 4.व. पुनीमहे पुनीध्वे पुनते स्तृणीवहे स्तृणीमहे स्तृणाथे स्तृणीध्वे स्तृणाते स्तृणते प्र. → | ४. पु. स्तृणामि स्तृणीवः स्तृणीमः । स्तृणे द्वि.पु. स्तृणासि स्तृणीथः स्तृणीथ स्तृणीषे तृ.पु. स्तृणाति स्तृणीतः स्तृणन्ति । स्तृणीते પરૌંપદ હસ્તન ભૂતકાળ → खात्मनेपछ ५.५. अस्तृणाम् अस्तृणीव अस्तृणीम | अस्तृणि अस्तृणीवहि अस्तृणीमहि द्वि.पु. अस्तृणाः अस्तृणीतम् अस्तृणीत अस्तृणीथाः अस्तृणाथाम् अस्तृणीध्वम् तृ.पु. अस्तृणात् अस्तृणीताम् अस्तृणन् | अस्तृणीत अस्तृणाताम् अस्तृणत 9. मृद् = यूरेथूरो १२वो. परस्मैप गश - ९ વર્તમાનકાળ હસ્તન ભૂતકાળ ५. ५. मृद्नामि मृद्नीवः मृदनीमः | अमृद्नाम् अमृद्नीव अमृद्नीम द्वि.पु. मृद्नासि मृद्नीथः मृद्नीथ अमृद्नाः अमृद्नीतम् अमृद्नीत मृद्नाति मृद्नीतः मृद्नन्ति | अमृद्नात् अमृद्नीताम् अमृद्नन् तृ. पु. → है? सरस संस्कृतम् -२ 8.832 22.22.2.2.2 पाठ- ६.
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy