SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 3. अश् = भावु, वापर. परस्मैप गए - e વર્તમાનકાળ खे... Ca.q. ज.व. खे. व. ज.व. आश्नीम अश्नामि अश्नीवः अश्नीमः आश्नाम् आश्नीव अश्नासि अश्नीथः अश्नीथ आश्नाः आश्नीतम् आश्नीत अश्नाति अश्नीतः अश्नन्ति | आश्नात् आश्नीताम् आश्नन् 4. ग्रह = ग्रहश ५२. उभयपट गए - ८ मृत्यु. પરમૈપદ वर्तमानाण → ५.पु. द्वि.पु. હસ્તન ભૂતકાળ द्वि.. ← આત્મનેપદ प्र.पु. द्वि.पु. गृहणामि गृहणीवः गृहणीमः | गृह्णे गृहणासि गृह्णीथः गृहणीथ गृहणीषे तृ.पु. गृह्णाति गृहणीत: गृह्णन्ति | गृहणी परस्मै५६ ← સસ્તનભૂતકાળ -> આત્મનેપદ अगृह्णाम् अगृह्णीव अगृहणीम | अगृहिण अगृहणीवहि अगृहणीमहि अगृह्णाः अगृह्णीतम् अगृह्णीत अंगृह्णीथा: अगृह्णाथाम् अगृहणीध्वम् अगृह्णात् अगृह्णीताम् अगृह्णन् | अगृह्णीत अगृह्णाताम् अगृह्णत 5. ज्ञा [जा] = भशवु. भयपट गश - ९ પરૌપદ ← वर्तमानाण → ५.५. → जानामि जानीवः जानीमः जाने द्वि.पु. → जानासि जानीथः जानीथ जानीषे तृ. पु. → जानाति जानीत: जानन्ति । जानीते गृहणीवहे गृहणाथे गृह्णाते गृहणीमहे गृहणीध्वे गृहण આત્મનેપદ जानीवहे जानीमहे जानाथे जानीध्वे जानाते जानते -> આત્મનેપદ પરૌપદ ← હસ્તનભૂતકાળ ५.५. अजानाम् अजानीव अजानीम | अजानि अजानीवहि अजानीमहि द्वि.पु. अजानाः अजानीतम् अजानीत अजानीथा: अजानाथाम् अजानीध्वम् तृ.५. अजानात् अजानीताम् अजानन् | अजानीत अजानाताम् अजानत 6. बन्ध् = षांधवु. परस्मैप गए - ८ વર્તમાનકાળ હ્યૂસ્તન ભૂતકાળ अबध्नीव अबध्नीम ५. ५. बध्नामि बध्नीवः बध्नीमः | अबध्नाम् द्वि.पु. बध्नासि बध्नीथः बध्नीथ अबध्नाः तृ.पु. बध्नाति बध्नीतः बध्नन्ति | अबध्नात् अबध्नीतम् अबध्नीत अबध्नीताम् अबध्नन् है सरल संस्कृतम् - २ 2.88 39 ZZZZZZZ पाठ-६ है है
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy