SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ११. एकादश ... --- संध्यावा संध्यापू२७ [पु.[नपु.] [स्त्री.] एकादशन् एकादशी | द्वादशन् द्वादश द्वादशी त्रयोदशन् त्रयोदश त्रयोदशी चतुर्दशन् चतुर्दश चतुर्दशी पञ्चदशन् पञ्चदश पञ्चदशी १७. | षोडशन् षोडश षोडशी सप्तदशन् सप्तदश सप्तदशी अष्टादशन् अष्टादश अष्टादशी नवदशन्, नवदश नवदशी एकोनविंशति, | एकोनविंश, 'तितम | एकोनविंशी, विंशतितमी ऊनविंशति, | ऊनविंश, ° तितम |ऊनविंशी, विंशतितमी एकानविंशति | एकानविंश, तितम | एकानविंशी, विंशतितमी २०.| विंशति | विंश, विंशतितम विंशी, विंशतितमी | एकविंशति | एकविंश, एकविंशतितम । एकविंशी, एकविंशतितमी द्वाविंशति द्वाविंश, द्वाविंशतितम | द्वाविंशी, द्वाविंशतितमी त्रयोविंशति | त्रयोविंश, त्रयोविंशतितम त्रयोविंशी, विंशतितमी चतुर्विंशति | चतुर्विंश, चतुर्विंशतितम चतुर्विंशी, विंशतितमी | पञ्चविंशति पञ्चविंश, पञ्चविंशतितम | पञ्चविंशी, पञ्चविंशतितमी | षड्विंशति । षड्विंश, षड्विंशतितम षड्विंशी, षड्विंशतितमी सप्तविंशति | सप्तविंश, सप्तविंशतितम सप्तविंशी, सप्तविंशतितमी अष्टाविंशति | अष्टाविंश, अष्टाविंशतितम अष्टाविंशी, अष्टाविंशतितमी नवविंशति | नवविंश, नवविंशतितम नवविंशी, नवविंशतितमी एकोनत्रिंशत् । एकोनत्रिंश, एकोनत्रिंशत्तम | एकोनत्रिंशी, एकोनत्रिंशत्तमी ऊनत्रिंशत् । ऊनत्रिंश, ऊनत्रिंशत्तम ऊनत्रिंशी, ऊनत्रिंशत्तमी एकानत्रिंशत् | एकान्नत्रिंश, एकान्नत्रिंशत्तम | एकान्नत्रिंशी, त्रिंशत्तमी 30.| त्रिंशत् | त्रिंश, त्रिंशत्तम |त्रिंशी, त्रिंशत्तमी 31. | एकत्रिंशत् | एकत्रिंश, एकत्रिंशत्तम एकत्रिंशी, एकत्रिंशत्तमी ३२. | द्वात्रिंशत् । द्वात्रिंश, द्वात्रिंशत्तम । | द्वात्रिंशी, द्वात्रिंशत्तमी 1. तितम = एकोनविंशतितम .:. एकोनविंश भने एकोनविंशतितम तय थाय તેમ સમજવું. આગળ પણ આ રીતે સમજી લેવું. ST ARE संस्कृतम्-२ 8.8.8qLOD.S.S.S.S.S.S.8 416-२०.४.४
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy