SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ संध्यावा संध्या३२७ [] [नपु.] | [स्त्री.] उउ. त्रयस्त्रिंशत् त्रयस्त्रिंश, त्रयस्त्रिशत्तम त्रयस्त्रिशी, त्रयस्त्रिशत्तमी ३४. चतुस्त्रिंशत् चतुस्त्रिंश, चतुस्त्रिंशत्तम चतुस्त्रिंशी, चतुस्त्रिंशत्तमी उप. पञ्चत्रिंशत् पञ्चत्रिंश, पञ्चत्रिंशत्तम पञ्चत्रिंशी, पञ्चत्रिंशत्तमी 3. षट्त्रिंशत् षट्त्रिंश, षट्त्रिंशत्तम षट्त्रिंशी, षट्त्रिंशत्तमी ३७. सप्तत्रिंशत् सप्तत्रिंश, सप्तत्रिंशत्तम सप्तत्रिंशी, सप्तत्रिंशत्तमी ३८. अष्टात्रिंशत् अष्टात्रिंश, अष्टात्रिंशत्तम अष्टात्रिंशी, अष्टात्रिंशत्तमी ३८. नवत्रिंशत् नवत्रिंश, नवत्रिंशत्तम नवत्रिंशी, नवत्रिंशत्तमी एकोनचत्वारिंशत् एकोनचत्वारिंश, रिंशत्तम एकोनचत्वारिंशी, ° रिंशत्तमी ऊनचत्वारिंशत् ऊनचत्वारिंश, 'रिंशत्तम ऊनचत्वारिंशी, रिंशत्तमी एकान्नचत्वारिंशत् एकान्नचत्वारिंश, ° रिंशत्तम एकान्नचत्वारिंशी, ° रिंशत्तमी ४०. चत्वारिंशत् चत्वारिंश, चत्वारिंशत्तम चत्वारिंशी, चत्वारिंशत्तमी ४१. एकचत्वारिंशत् । एकचत्वारिंश, रिंशत्तम |एकचत्वारिंशी, रिंशत्तमी ४२. द्विचत्वारिंशत् द्विचत्वारिंश, 'रिंशत्तम द्विचत्वारिंशी, रिंशत्तमी द्वाचत्वारिंशत् द्वाचत्वारिंश, 'रिंशत्तम द्वाचत्वारिंशी, रिंशत्तमी ४३. त्रिचत्वारिंशत् त्रिचत्वारिंश, रिंशत्तम । त्रिचत्वारिंशी, 'रिंशत्तमी त्रयश्चत्वारिंशत् त्रयश्चत्वारिंश, रिंशत्तम त्रयश्चत्वारिंशी,°रिंशत्तमी ४४. चतुश्चत्वारिंशत् चतुश्चत्वारिंश, रिंशत्तम चतुश्चत्वारिंशी, 'रिंशत्तमी ४५. पञ्चचत्वारिंशत् पञ्चचत्वारिंश, रिंशत्तम पञ्चत्वारिंशी, रिंशत्तमी ४७. षट्चत्वारिंशत् षट्चत्वारिंश, रिंशत्तम षट्चत्वारिंशी, रिंशत्तमी ४७. सप्तचत्वारिंशत् सप्तचत्वारिंश, 'रिंशत्तम सप्तचत्वारिंशी, रिंशत्तमी ४८. अष्टचत्वारिंशत् अष्टचत्वारिंश, 'रिंशत्तम अष्टचत्वारिंशी, रिंशत्तमी अष्टाचत्वारिंशत् अष्टाचत्वारिंश, 'रिंशत्तम अष्टाचत्वारिंशी, रिंशत्तमी नवचत्वारिंशत् नवचत्वारिंश , 'रिंशत्तम नवचत्वारिंशी , रिंशत्तमी एकोनपञ्चाशत् एकोनपञ्चाश, पञ्चाशत्तम एकोनपञ्चाशी, पञ्चाशत्तमी ऊनपञ्चाशत् ऊनपञ्चाश, ° पञ्चाशत्तम |ऊनपञ्चाशी , पञ्चाशत्तमी एकानपञ्चाशत् एकान्नपञ्चाश, ° पञ्चाशत्तम एकान्नपञ्चाशी, पञ्चाशत्तमी ५०. पञ्चाशत् पञ्चाश, पञ्चाशत्तम पञ्चाशी, पञ्चाशत्तमी ५१. एकपञ्चाशत् एकपञ्चाश, °शत्तम एकपञ्चाशी, शत्तमी ५२. द्विपञ्चाशत्/द्वा. द्विपञ्चाश, ° शत्तम द्विपञ्चाशी, शत्तमी 43./त्रिपञ्चाशत् त्रिपञ्चाश, °शत्तम त्रिपञ्चाशी, शत्तमी त्रयःपञ्चाशत् त्रयःपञ्चाश, शत्तम -- . त्रयःपञ्चाशी,°शत्तमी 8.8 सरल संस्कृतम्-8.38q५१.3.3.3.3.3.3.346-२०१४
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy