SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ El.d. एक थी चतुर् सुधीभां नीथे प्रभाो डिया विशेषा जने. द्वि - २. एक त्रि यावत् = भेटसुं. तावत् = तेसुं. एतावत् = खाटसु. कियत् = डेट यावान्, यावन्तौ, यावन्तः । यावती, यावत्यौ, यावत्यः । → यावत्, यावती, यावन्ति । નપુંસકમાં त्याहि ३५ ४२वा. यावत् वगेरेने कृत्वस् सगाडवाथी भेटसी वार, तेलीवार वगेरे अर्थभां ક્રિયાવિશેષણ બને છે. यावत्कृत्वः જેટલીવાર तावत्कृत्वः તેટલીવાર એટલીવાર કેટલીવાર यद् तद् एतद् किं પુલિંગમાં સ્ત્રીલિંગમાં સંખ્યાવાચક एक द्वि त्रि 19. २. 3. ४. ५. 9. 9. ८. अष्टन् ८. नवन् | १०. दशन् षष् सप्त चतुर् पञ्चन् सकृत् त्रिः यद् तद् एतद् किं एतावत्कृत्वः ૧ થી ૧૦૦ સંખ્યા द्विः चतुर् चतुः આ યાવત્ વગેરે વિશેષણ પણ બને છે. માટે ત્રણે લિંગમાં એના ३थो थाय छे. भगवत् ठेवा રૂપો જાણવા. → कियत्कृत्वः संख्यापूर5 [५] [नधु.] प्रथम, अग्रिम, आदिम द्वितीय षष्ठ सप्तम अष्टम नवम दशम तृतीय चतुर्थ, तुर्य, तुरीय पञ्चम [स्त्री.] प्रथमा अग्रिमा, आदिमा द्वितीया तृतीया चतुर्थी, तुर्या, तुरीया पञ्चमी षष्ठी सप्तमी अष्टमी नवमी दशमी सरस संस्कृतम्-२ है.४.३१४८2.2.2.2.3.2. 416-२०.४.४
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy