SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 10. 'विज्' (1915 मा./७ ५./3 6.) धातुने इमाणे त्यारे गु न थाय. EL.त. विज् + इ + ता = विजिता । 11. माशीवानो सीध्वम्, परोक्षनो ध्वे मने अद्यतनना ध्वम् प्रत्यय पूर्व I. धातुन ते अ आ सिवायनो स्व२ यतो ध् नो ढ् थाय छे. II. પરન્તુ જો તેની પૂર્વે રૂ હોય અને રૂની પહેલા અંતઃસ્થ ડે ટુ હોય તો ધુ नोविल्पे ढ् थाय छे.... कृ + ध्वे = चकृढ्वे । वृ + ध्वे = ववरिढ्वे - ववरिध्वे । * स्तन माविष्याणानियमो 1. इष्, रुष्, रिष्, सह, लुभ् मा पाय धातुमा ५. मावि.ना प्रत्ययनी पूर्व वि८५ 'इ' दागे. इष् + इष् + ता = एषिता एष्टा । लुभ् + लुभ् + ता = लोभिता : लोब्धा । 2. सह, वह धातुमा न्यारे ह् नो ढ् थायसने ते ढ् नो पछीना ढ् ५२ पोथाय ત્યારે પૂર્વના 5 નો જ થાય છે. El.d.'सह' + सह + ताहे = सद् + धाहे = सद् + ढाहे __= सोढाहे अथवा सहिताहे । वह् + वोढास्मि । 3. क्लुप् (आत्मनेप६ ३) धातु विपे परस्मैप बने छ. अने त्यारे 'इ' न मा... क्लप्तास्मि । कल्पिताहे, कल्प्ताहे । ३५ो:- 1. मुह - 4/P 2. तृप् - 4/P मोहितास्मि मोहितास्वः मोहितास्मः तर्पितास्मि तर्पितास्वः तर्पितास्मः मोढास्मि मोढास्वः मोढास्मः तप्ास्मि तस्विः तस्मिः मोग्धास्मि मोग्धास्वः मोग्धास्मः |त्रप्तास्मि त्रप्तास्वः त्रप्तास्मः मोहितासि मोहितास्थः मोहितास्थ तर्पितासि तर्पितास्थः तर्पितास्थ मोढासि मोढास्थः मोढास्थ | तासि तस्थिः तपस्थि मोग्धासि मोग्धास्थः मोग्धास्थ | त्रप्तासि त्रप्तास्थः त्रप्तास्थ मोहिता मोहितारौ मोहितारः | तर्पिता तर्पितारौ तर्पितारः मोढा मोढारौ मोढारः | तप्र्ता तर्तारौ तारः मोग्धा मोग्धारौ मोग्धारः । त्रप्ता त्रप्तारौ त्रप्तारः 3.8 सरस संस्कृतम्- २४१४ १२४.S.3.3.3.3.8418-१७.8.8
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy