SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ૫દ 3. सह - 1/ A 1 4. स्पश-6/P सहिताहे सहितास्वहे सहितास्महे | स्प्रष्टास्मि स्प्रष्टास्वः स्प्रष्टास्मः सोढाहे सोढास्वहे सोढास्महे | स्पास्मि स्पष्ट स्वः स्पष्ट स्मः सहितासे सहितासाथे सहिताध्वे | स्प्रष्टासि स्प्रष्टास्थः स्प्रष्टास्थ सोढासे सोढासाथे सोढाध्वे | स्पासि स्पस्थिः स्पष्ास्थ सहिता सहितारौ सहितारः | स्प्रष्टा स्प्रष्टारौ स्प्रष्टारः सोढा सोढारौ सोढारः | स्पर्टा स्पारौ स्पर्टारः મિત્રો! દરેક ધાતુના રૂપો આપવા શક્ય ન હોવાથી દરેકના પ્ર. પુ. એકવચન આપીએ છીએ તેના આધારે બાકીના રૂપો સમજી શકાશે. [ઉભયપદીમાં ક્યાંક માત્ર એક જ રૂપ આપ્યું છે.] ન. ધાતુ રૂપ ગણ/| ન. ધાતુ રૂપ ગણ/ ૫૬ 1. अङ्ग् अञ्जितास्मि 7/P | 11. गुह् गृहितास्मि 1/U अङ्क्तास्मि गृहिताहे 2. उद्+अय् उदयिताहे 1/A | 12. ग्रह् ग्रहीतास्मि 9/U 3. इ एतास्मि 2/P | 13. चक्ष् ख्याताहे 2/A 4. अधि+इ अध्येताहे 2/A क्शाताहे 5. उद्+इ उदेतास्मि 2/P| 14. जागृ जागरितास्मि 2/P 6. इष् [इच्छ] एषितास्मि 6/P | 15. तृह् तर्हितास्मि /P एष्टास्मि 7. ऋ अस्मि 1/P | 16. दरिद्रा दरिद्रितास्मि 2/P 8. कृष् क्रष्टास्मि 6/P| 17. दह दग्धास्मि 1/P कास्मि दश् दंष्टास्मि 1/P करितास्मि 6/P दुह् दोग्धास्मि 2/ करीतास्मि दिह् देग्धास्मि 2/0 10.गाह् गाहिताहे 1/A | 21. गुह् द्रोहितास्मि 4/P गाढाहे । द्रोग्धास्मि, द्रोढास्मि 3.8 स संस्कृतम्-२ 3.3.8 १२६.3.3.3.3.3.3.8416-१७.3.3
SR No.007261
Book TitleSaral Sanskritam Dwitiya
Original Sutra AuthorN/A
AuthorBhaktiyashvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages296
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy