SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [२७] गाथा II-II दीप अनुक्रम [२९५] क. सु. ३१ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [९] मूलं [२७] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ( एगे पुण एवमाहंसु नो कप्पड़ जाव उवस्सयाओ परंपरेण संखडिं संनिग्रहवारिस्स इतए ) एके पुनः एवं कथयन्ति नो कल्पते उपाश्रयादारभ्य परम्परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थं गन्तुं, द्वितीयमते 'परेणं'ति शय्यातरगृहं अन्यानि च सप्त गृहाणि वर्जयेत्, तृतीयमते परम्परेणेति शय्यातरगृह तत एकं गृहं ततः परं सप्त गृहाणि वर्जयेदिति भावः ॥ (२७) ॥ ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (नो कप्पड़ पाणिपडिग्गद्दियस्स भिक्खुस्स ) नो कल्पते पाणिपात्रस्य - जिनकल्पिकादेर्भिक्षोः (कणगफुसियमित्तमवि बुद्धिकार्यसि निवयमाणंसि) कणगफुसिआफुसास्मानं एतावत्यपि वृष्टिकाये निपतति सति ( गाहावइकुलं भत्ताए पाणाए वा निक्खमित्त वा पचित्तिए वा ) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ ( २८ ) || ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( पाणिपडिग्गहियस्स भिक्खुस्स ) करपात्रस्य - जिनकल्पिकादेः भिक्षोः (नो कप्पड़ अगिहंसि पिंडवायं पडिगाहित्ता पजोसवित्तए) नो कल्पते अनाच्छादिते- आकाशे पिण्डपातं भिक्षां प्रतिगृह्य अवस्थातुं - आहारयितुं न कल्पते, (पज्जोसवेमाणस्स सहसा बुढिकाए निवइज्जा ) यदि अनाच्छादिते स्थाने भुञ्जानस्य साधोः अकस्मात् वृष्टिकायः निपतेत् तदा (देसं भुच्चा देसमादाय से पाणिणा पार्णि परिपिहिता) पिण्डपातस्य देशं भुक्त्वा, देशं चादाय स पाणि- आहारैकदेशसहितं हस्तं पाणिना-द्वितीयहस्तेन, परिपिधाय-आच्छाय ( उरंसि वा णं निलिजिना ) हृदयाग्रे वा गुतं कुर्यात् (कक्खंसि वा णं समा Jan Education Intemations ••• अथ वृष्टिः समये भिक्षा-गमनादि विधिः दर्शयते For Pride & Personal Use Only ~379~ वृष्टी मिक्षागमनादि विधिः सू. २८-३१ ५ १० १४ janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy