SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [१] .......... मूलं [२६] / गाथा 1] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२६] गाथा II-II कल्प.सबो-ग्रहं वाच्याः , समग्रस्य च सूत्रस्य अयं भावः-यावत्योऽन्नस्य पानकस्य चा दत्तयो रक्षिता भवन्ति तावत्य एव संखडीवर्जग्या०९ तस्य कल्पन्ते, न तु परस्परं समावेशं कर्तुं कल्पते, न च दत्तिभ्योऽतिरिक्तं ग्रहीतुं कल्पते, (कप्पड़ से नविधिः तद्दिवसं तेणेव भत्तट्टेणं पजोसवित्तए) कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन अवस्थातुं (नो से कप्पहासू. २७ दुचंपि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए पा) न तस्य कल्पते द्वितीयवारं] | गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ।। (२६)॥ (वासावासं पजोसवियाणं) चतुर्मासकं स्थितानां (नो कप्पड निग्गंधाण वा निग्गंधीण वा) नो २० कल्पते साधूनां साध्वीनां वा (जाय उबस्सयाओ सत्तधरंतरं संखर्डि संनियहचारिस्स इत्तए) यावद उपा-131 श्रयादारभ्य सप्तगृहमध्ये संस्कृतिः-ओदनपाकः तां गन्तुं साधोर्न कल्पते, भिक्षार्थ तत्र न गच्छेदित्यर्थः, एतावता शय्यातरगृहं अन्यानि च षड् गृहाणि वर्जयेदिति, तेषां आसन्नखेन साधुगुणानुरागितया उद्गमादिदोषसम्भवात्, कीदृशानां साधूनां ?-सन्निवृत्तचारिणां-'सन्नियत्ति निषिद्धगृहेभ्यः सन्निवृत्ताः सन्तः चरन्तीति तथा तेषां, निषिद्धगृहेभ्योऽन्यत्र भ्रमतामिति भावः, अत्र बहुत्वे एकत्वं, भिक्षार्थं गन्तुं, बहवस्स्वेवं व्याचक्षते-सप्तगृहान्तरे सङ्कर्टि-जनसङ्खलजेमनवारालक्षणां गन्तुं न कल्पते, अत्रार्थे सूत्रकृत् मतान्तरा- ॥१८॥ पयाह-(एगे पुण एवमासु नो कप्पइ जाव उबस्सयाओ परेणं संखटि संनियहचारिस्स इत्तए) एके पुनः एवं कथयन्ति-नो कल्पते उपाश्रयादारभ्य परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तुं २८ दीप अनुक्रम [२९२] Dece09397900000 JABEducatoniroll Trianetbornerg ... अथ संखडी-वर्जन-विधि: दर्शयते ~378
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy