SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [६] गाथा II-II दीप अनुक्रम [२१९ २२२] Jan Educato दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [८] मूलं [६] / गाथा [-] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: बेरा ) शिष्यों द्वौ स्थविरौ अभूतां (सुट्टियसुप्पडिबुद्धा कोडियका कंगा वग्धावञ्चसगुत्ता) सुस्थितः सुप्रतिबुद्धश्च कौटिककाकन्दिको व्याघ्रापत्यगोत्री, सुस्थितौ सुविहितक्रिया निष्ठौ सुप्रतिबुद्धौ सुज्ञाततस्वी, इदं विशेषणं, कौटिक काकन्दिकाविति तु नामनी, अन्ये तु सुस्थितप्रतिबुद्धौ इति नामनी कोटिशः सूरिमन्त्रजापात् काकन्यां नगर्यो जातत्वाच्च कोटिक काकन्दिकाविति विशेषणं, धराणं सुद्वियसुपडिवुद्धाणं कोडियकाकंदगाणं वग्धावचसगुप्ताणं) स्थविरयोः सुस्थितसुप्रतिबुद्धयोः कोटिककाकन्दिकयोः व्याघ्रापत्यगोत्रयोः (अंतेवासी | थेरे अज्जइंददिने कोसियगुत्ते ) शिष्यः स्थविरः आर्य इन्द्र दिन्नोऽभूत् कौशिकगोत्रः ( थेरस्स णं अज्जइंददिअस्स को सियगुत्तस्स ) स्थविरस्य आर्यइन्द्रदिन्नस्य कौशिक गोत्रस्य ( अंतेवासी घेरे अयदिने गोयमसगु शिष्यः स्थविरः आर्यदिनोऽभूत् गौतम गोत्रः ( धेरस्स णं अज्बदिन्नस्स गोयमसगुत्तस्स ) स्थविरस्य आर्यदिनस्य गोतमगोत्रस्य ( अंतेवासी थेरे अज्जसीहगिरी जाइसरे कोसियगुत्ते ) शिष्यः स्थविरः आर्यसिंहगिरिरंभूत, जातिस्मरणवान् कौशिकगोत्रः ( धेरस्स णं अजसीहगिरिस्स जाइस्सरस्स फोसियसगुत्तस्स ) स्थविरस्य आर्यसिंहगिरेः जातिस्मरणवतः कौशिकगोत्रस्य (अंतेवासी थेरे अज्जवहरे गोयमसगुत्ते ) शिष्यः स्थविर: आर्यवज्रोऽभूत् गौतमगोत्रः (थेरस्स णं अजवइरस्स गोयमसगुत्तस्स) स्थविरस्य आर्यवज्रस्य गौतमगोत्रस्य (अंतेवासी घेरे अज्जवहरसेणे उक्कोसियगुत्ते ) शिष्यः स्थविरः आर्यवज्रसेनोऽभूत् उत्कौशिकगोत्र : ( धेरस्स णं अजबइरसेणस्स उक्कोसिअगुप्तस्स ) स्थविरस्य आर्यवज्रसेनस्य उत्कौशिक गोत्रस्य For File & Fersonal Use Only ~345~ सुस्थितादिस्पविरावली सू. ६ १० १४
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy